Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
४७४
उत्तराध्ययनसूत्रे गन्धादिना च । मनोरमाणि, हृद्यानि हृदयाहादकानि भवन्ति, तानि किंपाकफलानि पच्यमानानि विपाकावस्थामाप्तानि किम्पाकफलानि जीवितम्-आयुः, क्षोदयन्ति= विनाशयन्ति । तथा कामगुणाः-शब्दादिविषयाः, विपाके परिणामे-फलप्रदानकाले, एतदुपमाः एतत्तुल्याः, विपाकदारुगतासाम्येन किम्पाकफलतुल्याः सन्तीत्यर्थः । अयं भावः-यथा किम्पाकफलानि भुज्यमानानिमनोरमाणि विपाकावस्थायां तु सोपक्रमायुषां मरण हेतुतयाऽतिदारुणानि, एवं कामगुणा अपि उपभुज्यमाना मनोरमाः, विपाकावस्थायां तु नरकादि दुर्गतिदुःखदायकतयाऽत्यन्तदारुणा एव । तथा च-कामगुणानां दुःखजनकत्वात् सुखरूपतानास्तीति ॥ २० ॥ गुणसे (मणोरमा-मनोरमाणि) हृदयाह्लादक होते हैं परन्तु (पच्चमाणापच्यमानानि) जब इनका विपाककाल आता है तब (ते-तानि) वे (जीविय खुड्डय-जीवितं क्षोदयन्ति) जीवनको नष्ट कर देते हैं। इसी तरह (कामगुणा-कामगुणाः) ये कामगुण भी (विवागे-विपाके) विपाक समयमें (एसोवमा-एतदुपमाः) इसी प्रकारके होते हैं।
भावार्थ--किंपाक फल, खाते समय बड़ा ही स्वादिष्ट मालूम होता है। रस रूप वर्ण एवं गंधमें वह चित्तको आकृष्ट कर लेता है परन्तु जब इसका विपाक होता है तब वह खानेवालेके प्राणोंका अपहारक हो जाता है। इसी तरह भोगते समय ये विषय सुख बडे मनोरम प्रतीत होते हैं। किन्तु जब इनका विपाक समय आता है तब यह जीवोंको नरक निगोदादिक सम्बन्धी दारुण दुःख देते हैं । इसलिये कामगुणोंमें कल्पित सुखरूपता होनेसे वास्तविक सुखजनकता नहीं है। केवल दुःखजनकता ही है ॥२०॥ ४४ हाय छ, परंतु पच्यमाणां-पच्यमानानि न्यारे या विश ४ मावे छ त्यारे ते-तानि ते जीविय खुडुय-जीवितं क्षोदयन्ति पनन नाश ४री है छे. मा शत से कामगुणा-कामगुणाः भगुण ५६ विवागे-विपाके वि सम. यभां एसोवमा-एतदुपमाः अन १२० मन छे.
ભાવાર્થ–કિપાક ફળ, ખાતા સમયે તે ખૂબ જ સ્વાદિષ્ટ માલુમ પડે છે. રસ, રૂપ અને ગંધથી એ ચિત્તને આકર્ષિત કરી ત્યે છે પરંતુ જ્યારે એનો વિપાક આવે છે ત્યારે તે ખાવાવાળા પ્રાણીના પ્રાણનો નાશ કરી નાખે છે. આજ પ્રમાણે એ વિષય સુખ કે જેને ઉપભોગ કરતી સમયે તે તે ખૂબ જ મનોરમ જણાય છે પરંતુ જ્યારે એને વિપાક સમપ આવે છે ત્યારે તે જીને નરક નિગોદાદિ સંબંધી દારૂણ દુઃખને આપનાર બને છે. આ માટે કામગુ. શોમાં કલ્પિત સુખરૂપતા હોવાથી વાસ્તવિક સુખ જનકતા નથી. કેવળ દુઃખ रात छ. ॥२०॥
उत्तराध्ययन सूत्र :४