Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसूत्रे मूलम्-मोर्सेस्स पच्छाय पुरत्थओ य, पओगकाले य ही दुरते। ऐवं अदत्ताणि समाययंतो, सेहे अतितो दुहिओ अणिस्सो॥४४॥ छाया-मृषा पश्चाच पुरस्ताच, प्रयोगकाले च दुःखी दुरन्तः ।
एवं अदत्तानि समाददान:, शब्दे अतृप्तः दुःखितः अनिश्रः ॥४४॥ टीका-'मोसस्स' इत्यादि
'मोसस्स' मृषावादस्य, पश्चाच्च पुरस्ताच्च, प्रयोगकाले, च दुःखी सन् दुरन्तः भवति । एवम् अदत्तानि समाददानः, शब्देऽतृप्तः, तथा अनिश्रः सन् दुःखितो भवति, इत्यन्वयः। व्याख्या पूर्ववत् ॥ ४४ ॥ ___ अन्वयार्थ—(तण्हाभिभूयस्स अदत्तहारिणो से परिग्गहे य अतित्तस्स लोभदोसा मायामुसंवड्डइ तत्थावि दुक्खा न विमुच्चई-तृष्णाभिभूतस्य अदत्तहारिणः शब्दे परिग्रहे च अतृतस्य लाभदोषात् मायामृषाबद्धते तत्रापि स दुःखात् न विमुच्यते) तृष्णासे अभिभूत मनोज्ञ शब्दको सुननेकी अभिलाषासे अभिभूत-लोभके वशवर्ती-इसलिये अदत्त सुन्दर गानेके साधनोंको विना पूछे विना दिये ही लेनेवाले तथा शब्दरूप परिग्रहमें असन्तुष्ट ऐसे पुरुषके लोभके दोषसे माया प्रधान असत्य भाषण वृद्धिंगत होता है। मायाप्रधानरूप उस असत्य भाषणके करनेपर भी वह दुःखसे मुक्त नहीं होता है ॥४३॥
'मोसस्स' इत्यादि
इसका अर्थ तथा भावार्थ पहिले लिख दिया गया है देखो गाथा एकतीस ३१में ॥४४॥
मन्याय-तण्हाभिभूयस्स सद्दे परिग्गहेय अतित्तस्स लोभदोसा माया मुसं बबइ तत्थावि दुक्खानविमुच्चई-तृष्णाभिभूतस्य अदत्तहारिणः शब्दे परिग्रहे च अतृप्तस्य लोभदोषात् माया मृषा वर्धते तत्रापि स दुःखात् न विमुच्यते तृान वधार. નાર એવા મનેઝ શબ્દને સાંભળવાની અભિલાષાથી અભિભૂત-લોભના–વશવતી–આ કારણે સુંદર એવાં ગાવાનાં સાધનેને કેઈ ને પૂછ્યા વગર કે આપ્યા સિવાય તેવાવાળા તથા શબ્દરૂપ પરિગ્રહમાં અસંતષિ એવા પુરૂષના લોભના દોષથી માયા પ્રધાન અસત્ય ભાષણ વૃદ્ધિગત બને છે. માયા પ્રધાનરૂપ એ અસત્ય ભાષણના કરવા છતાં પણ તે દુઃખથી મુક્ત થતો નથી. ૧૪૩
“मोसस्स" त्याह!
આને અર્થ તેમજ ભાવાર્થ અગાઉ કહેવામાં આવી ગયેલ છે. ગાથા 31 शुभा ॥४४॥
उत्तराध्ययन सूत्र :४