Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसूत्रे मूलम्-गंधेसु जो गेहि मुवेइ तिव्वं, अकौलियं पावई से विणासं। रागाउरे ओसहगंधगिद्धे, सप्पे विलोओ विव निवखमंते ॥५०॥ छाया--गन्धेषु यो गृद्धि मुपैति तीब्रां, आकालिकं प्राप्नोति स विनाशम् ।
रागातुरः ओषधिगन्धगृद्धः, सर्पो बिलादिव निष्क्रमणम् ॥ ५० ॥ टीका--'गन्धेसु जो' इत्यादि
यो गन्धेषु तीत्रां गृद्धिम् उपैति, स आकालिकं विनाशं प्राप्नोति । तत्र दृष्टान्तमाह--' रागाउरे' इत्यादि । रागातुरः गन्धानुरागान्धः, ओषधिगन्धगृद्धः ओषधयः-केतक्यादयः, तासां गन्धः,तस्मिन् गृद्धो गृद्धिमान् , केतक्याघौषधि गन्धाभिलाषीत्यर्थः, बिलात्-विवरात् निष्क्रमन्-बहिर्भवन सर्प इव, यथा-सो नागदमन्याघोषधिगन्धलोलुपतया विलाद्वाहिर्भवन् गारुडिकादे परवशः सन् मृत्यु प्राप्नोति तद्वदिति भावः । शेष व्याख्या पूर्ववत् ॥ ५० ॥ आहुः) अमनोज्ञ गन्ध द्वेषका कारण कहा है ॥४९॥
'गंधेसु' इत्यादि। अन्वयार्थ-(जो गंधेसु तिव्वं गिद्धिं उवेह-यः गन्धेषु तीव्रां गृदि उपैति) जो पुरुष गन्ध विषयमें तीव्र आसक्तिको धारण करता है (से अकालियं विणासं पावइ-स अकालिकं विनाशं प्राप्नोति) वह अकालमें ही मृत्युको प्राप्त करता है। (रागाउरे-रागातुरः) जैसे गन्धके अनुरागसे अंधा बना हुआ (ओसइगंधगिद्धे-औषधिगन्धगृद्धः) तथा नागदमनी आदि सर्पवशीकरण औषधियोंके गन्धका अभिलाषी (सप्पे-सर्पः) सर्प (विलाओपिलात् ) अपने बिलसे (निक्खमंते-निष्क्रमन् ) बाहिर होते ही विनाशको प्राप्त हो जाता है। आहु-अमनोज्ञ द्वेषस्य हेतुं आहुः ममनोज्ञ द्वेषतुं ४।२९५ मतावर छ. ॥४६॥
" गंधेसु" त्याहि.
अन्वयार्थ जो गंधेसु तिव्वं गिद्धिं उवेइ-यः गन्धेषु तीवां गृद्धिं उपैति २५३५ गध विषयमा तीव्र भासहित धा२३ ४२ छे से अकालियं विणासं पावइस अकालिकं विनाशं प्राप्नोति ते समir भृत्युने प्राप्त रे छ. रागाउरेरागातुरः रेभ अपना अनुरागथी मांधणे मनेर ओसइ गंधगिद्धे-औषधिगन्ध
તથા નાગદમણીય આદિ સર્ષ વશીકરણ ઔષધિયોની ગંધના અભિલાષી सप्पे-सर्ष: सा५ विलाओ-विलात् पान ४२भांथी निक्खमंते-निष्कमन् पहार નીકળતાં જ વિનાશને પ્રાપ્ત બને છે.
उत्तराध्ययन सूत्र : ४