Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
५१४
उत्तराध्ययनसूत्रे छाया--एकान्तरक्तो रुचिरे गन्धे, अतादृशे स करोति प्रद्वेषम् ।
दुःखस्य सम्पीडमुपैति वालो, न लिप्यते तेन मुनिर्विरागः॥५२॥ टीका--' एगंतरत्ते' इत्यादि---
यस्तु रुचिरे, गन्धे एकान्तरक्तो भवति, स बाल:-अतादृशे अरुचिरे गन्धे, प्रद्वेषं करोति । अतएव दुःखस्य सम्पीड उपैति, विरागो मुनिस्तु तेन न लिप्यते, इत्यन्वयः । व्याख्या पाग्वत् ।। ५२ ॥ ___ रागएव हिंसाधास्रवहेतुरिति हिंसादिद्वारेण रागएव दुःखस्य मूलकारण मिति, षभिर्गाथाभिराह--- मूलम्-गंधाणुगासाणुगए य जीवे, चराचरे हिंसइ अणेगरूँवे । चित्तेहिं ते परितावेइ बोले, पीलेई अत्तगुरु किलिहे ॥५३॥ छाया--गन्धाऽनुगाशानुगतश्च जीवः, चराचरान् हिनस्ति अनेकरूपान् ।
चित्रैस्तान्परितापयति बालः, पीडयत्यात्मार्थगुरुः क्लिष्टः॥५३॥ टीका--'गंधाणुगासा' इत्यादि--
क्लिष्टः, अतएव आत्मार्थगुरुः, अतएव बालः, गन्धानुगाशानुगतश्च जीवः अनेकरूपान् चराचरान् त्रसस्थावरान् हिनस्ति, कस्तूरिकाद्यर्थं मृगादिकान्,
'एगतरत्ते' इत्यादि__ जो प्राणी मनोज्ञगंधमें एकान्ततः रक्त होता है वह नियमसे अमनोज्ञ गंधमें द्वेष करता है। इसीलिये वह दुःख परम्पराओंको भोगा करता है। परन्तु जो इन दोनोंमें समभाव रखता है वह मुनि विरागी है। और वह कभी भी रागद्वेष जनित दुःखसे दुःखी नहीं होता है ॥५२॥ - राग ही हिंसादि आस्रवका कारण है और हिंसादिसे ही राग दःखका कारण होता है सो इस बातको सूत्रकार छह गाथाओंसे कहते हैं
" एगंतरत्ते" त्यादि.
જે પ્રાણી મનેઝ ગંધમાં એકાન્તતઃ રક્ત બની જાય છે. એ નિયમથી અમનેશ ગંધમાં દ્વેષ કરે છે. આ કારણે તે દુઃખ પરંપરાને ભેગવ્યા કરે છે. પરત જ આ બનેમાં સમભાવ રાખે છે તે મુનિ વિરાગી છે અને તે કદી પણ રાગદ્વેષથી ઉત્પન્ન થતા દુઃખથી દુઃખિત થતા નથી. પરા
રાગ જ હિંસાદિ આસવનું કારણે છે, અને હિંસાદિથી જ રાગ દરખના કારણ બને છે, આથી એ વાતને સૂત્રકાર છ ગાથાઓથી કહે છે –
उत्तराध्ययन सूत्र :४