Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ०३२ प्रमादस्थानवर्णने रागस्य दुःखकारणत्वमाह
५०७
9
सन्, लोभाविलः परस्य, अदत्तम् - गीतगायकदास्यादिकं वीणावंशादिकं वा सुललितशब्दसम्पादकं वस्तु, आदत्ते गृह्णाति । व्याख्या प्राग्वत् ।। ४२ ।। मूलम् - तण्हाभिभूयंस्स अदत्तहारिणो, सँदे अतिर्त्तस्स परिग हे ये । मायार्मुस बढई लोभदोसा. तत्थावि दुक्खा नै विमुंबई से ' ॥४३ छाया - तृष्णाभिभूतस्य अदत्तहारिणः, शब्दे अतृप्तस्य परिग्रहे च । मायामृषा वर्द्धते लोभदोषात्, तत्रापि दुःखान्न विमुच्यते सः ॥ ४३ ॥ टीका- 'तण्हाभिभूयस्स ' इत्यादि
तृष्णाभिभूतस्य अदत्तहारिणः शब्दे परिग्रहे च, अतृप्तस्य लोभदोषात्, वर्द्धते । तत्रापि स दुःखात् न विमुच्यते । व्याख्या पूर्ववत् ॥ ४३ ॥ विषय में असन्तुष्ट रहता है अर्थात् जैसे बने वह सुनने को मिले ऐसे ही उपाय में जो रातदिन तत्पर रहता है ऐसा प्राणी (परिग्गहम्मि सत्तोव सन्तोपरिग्रहे सक्तोपसक्तः) प्रथम सामान्यरूप शब्द में आसक्त मतिवाला बनता है पश्चात विशेष शब्दोंमें आसक्ति धारण कर लेता है । फिर भी ( तुहिं न उवे - तुष्टिं न उपैति ) मनोज्ञ शब्द सुनते २ कभी भी उससे उसको संतोष नहीं होता है। इस प्रकार (अतुट्ठिदोसेण दुहीअतुष्टिदोषेण दुःखीसन) अतुष्टिके दोषसे दुःखित होकर वह फिर (लोभाविले - लोभाविलः) लोभसे मलिन चित्त बनता है और ( परस्स अदत्तं आययई- परस्य अदत्तं आदते) इस तरह वह दूसरों की गीतगायक दासी आदिकोंको अथवा वीणा वांसुरी आदि सुन्दर गानेके साधनों को विना पूछे विना दिये ही उठा लेता है || ४२ ॥
' तहाभि० ' इत्यादि ।
-
અસંતુષ્ટ રહે છે, અર્થાત ગમે તે રીતે સાંભળવાનું મળે એવા જ ઉપાયમાં એ रात हिवस गुथायेस रहे छे. येथे आणी परिग्गहम्मि सत्तोवसत्ते - परिग्रहे सकोયઃ પ્રથમ સામાન્યરૂપ શબ્દમાં આસક્ત મતિવાળા મને છે. પછીથી વિશેષ शब्दभां आसपुत मनी लय छे पछी थी पशु तुट्ठि न उवेइ-तुष्टि न उपैति મનેાજ્ઞ શબ્દ સાંભળતાં સાંભળતાં એનાથી તેને કદી પણ સંતાષ થતા નથી
प्रभा अतुट्ठदोसेण दुही-अनुष्टिदोषेण दुःखीसन असंतुष्ट पथाना दोषथी दुःखित यहने ते पछीथी लोभाविले -लोभाविल: बोलथी भेला भनवाजा थर्धने २. ने परस्स अदत्तं आययई - परस्य अदत्तं आददते । ये भतिनयित्त ખનેલા તે બીજાની ગીતગાયક દાસી આફ્રિકાને અથવા વીણા, વાંસળી, આદિ સુંદર એવાં ગાવાનાં સાધનાને વગર પૂછ્યું, વગ૨ આપ્ટે, ઉઠાવી લ્યે છે.જરા " तहाभि " त्याहि ।
उत्तराध्ययन सूत्र : ४