Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३२ प्रमादस्थानवर्णने चक्षुरिन्द्रियनिरूपणम्
સી
यजीवविशेषः, मृत्युं समुपैति प्राप्नोति । तथैव - यो जनः, रूपेषु = मनोज्ञरूपेषु तीव्राम् = उत्कटां, गृद्धि = रागम्, उपैति = माप्नोति सः = रूपविषयकतीव्ररागवान्, आकालिकं =असामयिकं यथास्थित्यापुरुपरमात् मागेव विनाशं - घातं प्राप्नोति । एतेन रागानुद्धरणे जनस्यासामयिक मृत्युरूषो दोष प्रदर्शितः ॥ २४ ॥
पुनरपिप्राह
मूलम् - जेयावि दोसं समुवेई तिव्वं, तं सिक्खणे सेउ उवेई दुबखं । दुदंत दोसे सण जंतू, नै किंचि वं अवरज्झई से ॥२५॥
9
छाया - यश्चाऽपि द्वेष समुपैति तोत्रम् तस्मिन्क्षणे स तु उपैति दुःखम् । दुर्दान्तदोषेण स्वकेन जन्तुः, किञ्चित् रूपं अपराध्यति तस्य || २५ ||
अर्थात् दीपशिखाके देखने में लोलुपी (से-सः) वह लोक प्रसिद्ध (पयंगेपतंगः ) पतंग - चतुरिन्द्रिय जीव शलभ - ( मच्चुं समुबेइ - मृत्युं समुपैति ) मृत्युको प्राप्त होता है इसी तरह (जो - यः) जो मनुष्य (रूवेषु रूपेषु) मनोज्ञरूपमें (तिव्वं गिद्धिं उवेइ तीव्राम गृद्धिम् उपैति ) तीव्र रागको प्राप्त करता है । (से-सः) वह (अकालियं विणासं पावह - आकालिकं विनाशं प्राप्नोति) असमय में ही मृत्युको प्राप्त हो जाता है ।
भावार्थ - यह प्रसिद्ध बात है कि रूपका लोभी पतंग दीपशिखा में पड़कर अपने प्यारे प्राणोंको खो बैठता है इसी प्रकार जो प्राणी मनुष्यमनोज्ञरूपमें तीव्ररागी बन जाता है वह अकालमें ही अपनी आयु समाप्त कर जीवनको खो बैठता है । इस गाथा द्वारा रागके अनुद्धरणमें मनुष्य अकाल मृत्युको प्राप्त कर लेता है यह बात लाई गई है || २४||
दोखुप भेवे। से-सः ते सो प्रसिद्ध पयंगे - पतंगः पतंगी। यतुरिन्द्रिय लव मच्धुं समुवेइ-मृत्यु ं समुपैति मृत्युनेो लोग भने छे, खान माथे जो यः ने भनुष्य रूवेसु रूपेषु भने ज्ञ३५भां तिब्वं गिद्धिं उवेइ तीव्रा प्रद्धिं उपैति तीव्र राजने रेछे से सः ते अकालियं विणासं पावइ- अकालिकं विनाशं प्राप्नोति मा સમયમાં જ મૃત્યુને ભેગ અને છે.
ભાવા—એ પ્રસિદ્ધ વાત છે કે, રૂપના લેાભી પત’ગીયા, દીવાની જ્યાતને જોઇને તેમાં જ ંપલાવે છે અને પેાતાના પ્યારા પ્રાણને ખેાઈ બેસે છે, આજ પ્રમાણે જે મનુષ્ય મનેાસરૂપમાં તીવ્રરાગી બની જાય છે તે અકાળેજ પાતાની માયુષ્ય સમાપ્ત કરી જીવનને ખેાઇ બેસે છે. આ ગાથાદ્વારા રાગને વશ મનનાર મનુષ્ય અકાળ મૃત્યુને પ્રાપ્ત કરી લ્યે છે. આ વાત બતાવવામાં આવેલ છે।૨૪।
उ० ६१
उत्तराध्ययन सूत्र : ४
-