Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ. ३२ द्वेषस्यानर्थरूपत्वनिरूपणम्
४९५ न स्यादित्यर्थः, सर्वदा दुःखमेव भवेदिति भावः । कस्मात् कारणात् सुखं न स्यादित्याशडक्याह-'तत्थ' इत्यादि । तत्र-रूपानुरागे, तथा उपभोगेऽपिरूपस्योपभोगेऽपि क्लेशदुःख-क्लिश्यते येन स क्लेशः-अतृप्तिलाभरूपस्तज्जनितं दुःखं भवति । स उपभोगः कथंभूतः ? इत्याह-यस्य कृते दुःखं निवर्तयति-यस्य रूपवद्वस्तुनः कृते हेतोः स्वात्मनः कष्टमुत्पादयति । यस्योपार्जने दुःखं तस्मिन् प्राप्तेऽपि दुःखं भवतीति भावः । 'ण' इति वाक्यालंकारे ॥ ३२ ॥ ।
एवं रूपविषये रागोऽनर्थ हेतुरित्युक्तम् , अथ तत्र द्वेषोऽप्यनर्थहेतुरित्याहमूलम्-एमेव रूवम्मि गओ पेओसं, उवेइ दुक्खोहपरंपराओ। पदुद्दचित्तो य चिणाइ कम्मं, जं से पुणो होई दुहं विवागे॥३३ छाया-एवमेव रूपे गतः प्रद्वेषम् , उपैति दुःखौघपरम्पराः।
प्रद्विष्टचित्तश्च चिनोति कर्म, य तस्य पुनर्भवति दुःखं विषाके ॥३३॥ कदाचित् किश्चित् सुखं कुतः) किसी भी समय में कुछ भी सुख कैसे हो सकता है। उसको तो सर्वदा दुःख ही होता है। क्योंकि (जस्स कए दुक्खं निव्वत्तइ तत्थ उपभोगे वि किलेस दुक्ख-यस्य कृते दुखम् निर्वतयति तत्र उपयोगेऽपि क्लेश दुःखम् ) जिस रूप विशिष्ट वस्तु के उपाजन में जब दुःख प्राप्त होता है तो उस रूपानुराग मे तथा उसके उपयोग में अतृप्ति जन्य दुःख क्यों नहीं होगा-अवश्य ही होगा।
भावार्थ--रूपानुरक्त पुरुषको किसी भी समय यहां पर भी कुछ भी सुख नहीं मिलता है । कारण कि जब उसके उपार्जन करने में ही प्राणी को दुःख होता है तो उसके उपभोग करने में सुख कैसे मिल सकता है। वहां पर भी दुःख ही मिलेगा ॥ ३२॥ कुतः । ५५ समये 5 4m सुप ४ शत भणी श ? मेना भाटे तो सही सही दु: :स निर्माए थई यूटयुडाय छे. भ?, जस्स कए दुक्खं निवत्तइ तत्थ उवभोगे वि किलिसदुक्ख-यस्य कृते दुखम् निवर्तयति तत्र उपयोगेऽपि क्लेशदुःखम् २ ३५विशिष्ट वस्तुने भेजवामां दु:५ पास थाय छे तो पछी રૂ૫ અનુરાગમાં તથા તેના ઉપગમાં અતૃપ્તિ જન્ય દુઃખ કેમ ન થાય? અવશ્ય થાય જ.
ભાવાર્થ-રૂપની પાછળ બહાવરા બનેલ મનુષ્યને કઈ પણ સમયે કાંઈ પણ સુખ મળતું નથી. કારણ કે જ્યારે તેને મેળવવામાં જ પ્રાણીને દુઃખ થાય છે તો પછી તેને ઉપભોગ કરવામાં સુખ કયાંથી મળી શકે? ત્યાં પણ તેના માટે તે દુઃખ જ દુઃખ રહેવાનું પ૩રા
उत्तराध्ययन सूत्र:४