Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५००
उत्तराध्ययनसले छाया-शब्दस्य श्रोत्रं ग्रहणं वदन्ति, श्रोत्रस्य शब्दं ग्रहणं वदन्ति ।
रागस्य हेतुं समनोज्ञमाहुः, द्वेषस्य हेतुं अमनोज्ञमाहुः ॥३६ ॥ टीका-'सहस्स' इत्यादि
श्रोत्रं-शब्दस्य, ग्रहणं वदन्ति, शब्दं श्रोत्रस्य ग्रहणं वदन्ति, समनोज्ञं रागस्य हेतुमाहुः । अमनोज्ञ द्वेषस्य हेतुमाहुः इत्यन्वयः व्याख्याता पूर्ववत् ॥ ३६॥
किंचमूलम्-सदेखें जो गिद्धिं मुवेइ तिव्वं, अकालियंपोवई से विणासं। सगाउरे हरिणमिएँव्व मुद्धे, संदे अतित्ते संमुवेइ मैच्चु ॥३७॥ __ अन्वयार्थ-सद्दस्स गहणं सोयं वयंति सोयस्स गहणं सदं वयंतिशब्दस्य ग्रहणं श्रोत्र वदन्ति,श्रोत्रस्य ग्रहणं शब्दं वदन्ति) अपने विषयभूत शब्द को ग्रहण करने वाली श्रोत्र इन्द्रिय मानी गइ है। तथा श्रोत्र इन्द्रिय का विषय शब्द माना गया है। इस तरह शब्द और श्रोत्र इन्द्रिय में ग्राह्यग्राहक संबंध कहा गया है। (समणुण्णं रागस्स हउं आहु अमणुषणं दोसस्स हेउं आहु-समनोज्ञ रागस्य हेतुं आहुः अमनोज्ञ द्वेषस्य हेतुं आहुः) मनोज्ञ शब्द राग का हेतु तथा अमनोज्ञ शब्द देषका हेतु कहा गया है।
भावार्थ-तीर्थकारादिकों ने ऐसा कहा है कि शब्द और श्रोत्र इन्द्रिय का परस्पर में ग्राह्य ग्राहक संबंध है। शब्द ग्राह्य एवं श्रोत्र ग्राहक है। मनोज्ञ और अमनोज्ञ के भेद से शब्द दो प्रकार के होते हैं। इनमें मनोज्ञ शब्द राग का एवं अमनोज्ञ शब्द द्वेषका कारण बनता है ॥३६॥
अन्वयार्थ-सदस्स गहणं सोयं पयंति-शब्दस्य ग्रहणं श्रोत्रं वदन्ति पोताना વિષયભૂત શબ્દને ગ્રહણ કરવાવાળી શ્રોત્ર ઈન્દ્રિયને માનવામાં આવે છે તથા सोयस्य गहणं सह वयंति-श्रोत्रस्य ग्रहणं शब्दं वदन्ति श्रोत छन्द्रियनी विषय શબ્દ માનવામાં આવેલ છે. આ પ્રમાણે શબ્દ અને શ્રોત ઈન્દ્રિયમાં ગ્રાહ્યા तमा आनो समय मम मा छे. समणुण्णं रागस्स हे आडु अमणुण्णं दोसस्स हेउ आहु-समनोज्ञ रागस्य हेतु आहुः अमनोज्ञ द्वेषस्य हेतु आहुः मनोज्ञ श६ साना तु छ, तथा अमना श६ देषन । કહેવામાં આવેલ છે.
ભાવાર્થ-તીર્થંકરાદિકે એ એવું કહે છે કે, શબ્દ અને શ્રોત ઈન્દ્રિ થને પરસ્પરમાં ગ્રાહ્ય અને ગ્રાહકને સંબંધ છે. શબ્દ ગ્રાહ્ય અને શ્રોત્રગ્રાહક છે. મનોજ્ઞ અને અમને જ્ઞના ભેદથી શબ્દ બે પ્રકારના હોય છે. આમાં મનેz शve गर्नु मने ममना ४ द्वेष १२५ मन छ. ॥३६॥
उत्तराध्ययन सूत्र:४