Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
दास
५०२
उत्तराध्ययनसने छाया--यश्चापि द्वेष समुपैति तीव्र, तस्मिन् क्षणे स तु उपैति दुःखम् ।
दुर्दान्तदोषेण स्वकेन जन्तुः, न किंचित् शब्दोऽपराध्यति तस्य ॥३८॥ टीका-'जे यावि' इत्यादि
यश्च जन्तुस्तीव्र द्वेष समुपैति, स तु तस्मिन्क्षणेऽपि स्वकेन दुर्दान्तदोषेण दुःखमुपैति । शब्दः-खरकर्कशादिरूपो ध्वनिः, तस्य किञ्चित् नापराध्यति इत्यन्वयः । व्याख्या प्राग्वत् ।। ३८ ॥ मूलम् --एगंतरत्तो रेइरंसि सद्दे, अतालिसे से कुणइ पओसं । दुक्खस्स संपील मुंवेइ बाले, न लिप्पई तेग मुंणी विरोगो॥३९॥ छाया-एकान्तरक्तो रुचिरे शब्दे, अतादृशे स करोति प्रद्वेषम् ।
दुःखस्य सम्पीडमुपैति बालः, न लिप्यते तेन मुनिर्विरागः ॥३९॥ टीका-' एगंतरत्तो' इत्यादियस्तु रुचिरे शब्दे एकान्तरक्तः, स बालः, अतादृशे, प्रद्वेषं करोति । अतएव
पहले शब्द विषयक रागका फल कहा, अब शब्द विषयक द्वेषका फल कहते हैं-'जेया वि' इत्यादि।
अन्वयार्थ (जे यावि जंतू तिव्वं दोसं समुवेइ-यश्च जन्तुः तीव्र वेषं समुपैति) जो प्राणी अमनोज्ञ शब्दोंमें तीव्र द्वेष करता है वह (तसि क्खणे सेएणं दुद्दन्त दोसेण दुक्खं उवेई-तस्मिन् क्षणे स्वकेन दुर्दान्तदोषेण दुःखम् उपैति) उसी क्षणमें अपने दुर्दान्त दोषसे शारीरिक एवं मानसिक दुःखको प्राप्त करता है। इस तरह (तस्स-तस्य) अमनोज्ञ शब्दमें द्वेष करनेवालेका वह (सद्दे-शब्दः) अमनोज्ञ शब्द (न किंचि अवरज्जई-न किश्चित् अपराध्यति) कुछ भी अपराध नहीं करता है॥३८॥
પહેલાં શબ્દ વિષયક રાગનું ફળ કહ્યું, હવે શબ્દ વિષયક ઠેષનું ફળ ४ ---." जे यावि" त्या !
भ-क्याथ-जे यावि जंतू तिव्वं दोसं समुवेइ-यश्च जन्तुः तीव्र द्वेष समुपैति જે પ્રાણી અમનેશ શબ્દમાં અત્યંત દ્વેષ કરે છે, રૂચિર શબ્દમાં એકાંતરૂપથી सत्यंत मनु२४ ते २४ मते तंसिक्खणे सोएणं दुद्दतदोसेण दुक्खं उवेइतमिन् क्षणे स्वकेन दोषेण दुःखम् उपैति पातान हुन्ति षथी शारी सि मन मानसि हुने प्रात रे छे मान प्रमाणे तस्स-तस्य समनोज्ञ Avi देष ४२वाणानु मे सह-शब्दः अमना शह न किंचि अवरजइ-न किश्चित् अपराध्यति is ५५ अडित ४N Astt नथी. 13८॥
उत्तराध्ययन सूत्र:४