Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका. अ० ३२ अदत्तादानशीलानां दोषवर्णनम्
४९३
=
षणं मयाऽनुचितं कृतमिति, पश्चात्तापेन, पुरस्ताच्च कथमयं मया वञ्चनीय इति चिन्तया, प्रयोगकाले च = मृषावादसमयेऽपि, असौ वस्तुस्वामी मम मृपाभाषणं लक्षयिष्यति न वा, इति क्षोभतः, दुःखी दुःखयुक्तः सन् । दुरन्तः = इह जन्मन्यनेक विडम्बनया विनाशेन, परजन्मनि च नरकादि प्राप्त्या दुष्टावसानयुक्तः भवति । एवम् - अमुना प्रकारेण अदत्तानि समाददानः प्राणी रूपे - रूपविषये, अतृप्तः तथा अनिश्रः = निश्रा - अवलम्बनस्थानं न विद्यते यस्य स तथा, 'अयं चौर्यकारी ' इति दोषवत्वेन कोऽप्यस्य पक्षपाती न भवतीत्यतो निरालम्बनः सन्नित्यर्थः दुःखितो भवति । अत्र रूपं मैथुनास्रवस्याप्युप लक्षणम् । रूपे, अतृप्तो जीवः, कदाचिदपि दुःखविमुक्तिं न प्राप्नोतीति भावः ॥ ३१ ॥
बोलते समय क्षोभसे दुःख युक्त बना हुआ वह प्राणी इस जन्ममें तथा परजन्ममें दुःखद अवसानवाला होता है । ( एवं - एवम् ) इस तरह ( अदत्ताणि समाययंतो - अदत्तानि समाददानः) अदत्तको ग्रहण करनेवाला प्राणी (रू अतित्तो- रूपे अतृप्तः) रूपविषयमें अतृप्त होता हुआ ( अणिस्सो - अनिश्रः ) निरालंब बन जाता है और इस कारण वह (दुहिओ - दुःखितः) सदा दुःखित ही रहता है।
भावार्थ- मृषावाद के पश्चात् मृषावादीको ऐसा पश्चाताप होता है कि मैंने व्यर्थ ही मृषाभाषण की कुशलता से जिसकी वस्तु चुराह है उसको प्रतारित किया है, तथा मृषाभाषण के पहिले मृषावादी को ऐसी चिन्ता रहती है कि जिसकी वस्तु मुझे चुराना है उसकोमें किस उपायसे विप्रतारित करूँ (aj) तथा जब वह मृषावाद बोलता है उस समय उसको स्वयं अपनी आत्मामें क्षोभ होता है परन्तु क्या करे आदत से लाचार મૃષાવાદના પહેલા ચિંતાથી, એ પ્રાણી આ જન્મમાં તથા પર જન્મમા દુઃખદ व्यवसान वाणी थाय छे एवं - एवम् मा प्रभाले अदत्ताणि सामाययतो- अदत्तानि समाददानः महत्तूने हुएणु उरवावाणी प्राणी रूवे अतित्तो- रूपे अतृप्तः ३५विषयमां अतृप्त थते। रहीने अणिस्सो - अनिश्रः निरास मनी लय छे भने मा रणथी ते दुहिओ - दुःखितः हुमित रह्या उरे छे.
ભાવા—મૃષાવાદના પછી મૃષાવાદીને એવા પશ્ચાત્તાપ થાય છે કે, મે ષ્યમાં જ મૃષાભાષણની કુશળતાથી જેની વસ્તુ ચારેલ છે, અને પ્રતારિત કરેલ છે, તથા મૃષાભાષણના પહેલાં મૃષાવાદીને એવી ચિંતા રહે છે કે, જેની વસ્તુ મારું ચારવી છે અને હું કયા ઉપાયથી પ્રતારિત (ગુ) કરૂં. તથા જ્યારે તે મૃષાવાદ લે છે એ વખતે તેને સ્વય' પાતાની આત્માંમાં ક્ષેાભ થાય છે. પરંતુ ઉપાય શું? આદતથી લાચાર હાય છે. આ પ્રમાણે દુઃખી બનેલ એ
उत्तराध्ययन सूत्र : ४