Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४९२
अदत्तादान शीलस्य मृषाभाषणेन दुःखान्मोक्षो न भवतीत्याहमूलम् - मोस्स्स पच्छाय पुरत्थओर्य, पओगकॉलेय दुही दुरंते । एवं अदत्ताणि समायेयेतो, रूवे अतित्तो दुहिओ अंणिस्सो ॥ ३१ छाया - मृषावादस्य पश्चाच्च पुरस्ताच्च, प्रयोगकाले च दुःखी दुरन्तः । एवं अदत्तानि समाददानः, रूपे अतृप्तः दुःखितः अनिश्रः ॥ ३१ ॥ टीका- 'मोसस्स ' इत्यादि ।
उत्तराध्ययनसूत्रे
6
मोसस्स ' जीवाः मृषावादस्य, अमृतभाषणस्य पश्चाच्च पुरस्ताच्च, प्रयोगकाले च दुःखी सन, दुरन्तो भवतीत्यन्वयः तत्र पश्चात् मृषाभाषणात्परे काले च, ' यदिदं भाषणकौशलेन मयाऽपहृतवस्तुनः स्वामी प्रतारित इति ' तन्मृषाभा
उसको लोभ रूप तृष्णा कभी शांत नहीं होती है । उस तृष्णासे व्यामोहित होकर वह परकीयरूप विशिष्ट वस्तुका हरण करता है और उस वस्तुको छिपाने के लिये अनेक मायाप्रधान असत्य भाषण करता है । इस मृषाभाषण करनेसे वह सुखी नहीं होता है किन्तु दुःखका ही भागी बनता है ॥ ३०॥
जो अदत्त ग्रहण करते हैं और उस अदत्तादानको छिपानेके वास्ते मृषाभाषण करते हैं उनको उस मृषाभाषण जन्य दुःखके कारण थोड़ी सी भी शांति नहीं मिलती है यह बात सूत्रकार कहते हैं
'मोस्स' इत्यादि ।
अन्वयार्थ - (मोसस्स पच्छाय पुरस्थओ य पओगकाले यदुही दुरंतेमृषावादस्य पश्चाच्च पुरस्ताच्च प्रयोगकाले च दुःखी सन् दुरन्तः) मृषावाद के पश्चात् पश्चात्तापसे. मृषावाद के पहिले चिन्तासे तथा मृषावाद
એની લેાભરૂપ તૃષ્ણા કદી શાંન્ત થતી નથી. એ તૃષ્ણાથી બ્યામેાહિત થઈ ને તે પરકારૂપ વિશિષ્ટ વસ્તુનું હરણ કરે છે. અને એ વસ્તુને છુપાવવા માટે અનેક પ્રકારનાં ષડયંત્રો તેમજ અસત્ય ભાષણ કર્યા કરે છે. આ પ્રમાણે મૃષા ભાષણ કરવાથી તેસુખી થતા નથી પરંતુ દુઃખને લેાગવનાર જ બને છે. ।।૩૦ના જે અદત્ત ગ્રહણ કરે છે, અને એ અદત્તાદાનને છુપાવવા માટે મૃષાભાષણ કરે છે, અને એ મૃષાભાષણ જન્ય દુઃખના કારણે થેડી પણ શાંતિ भजती नथी. या वातने सूत्रार बतावे छे. - " मोसस्स " त्याहि !
अन्वयार्थ – मोसस्स पच्छा य पुरत्थओ य पओगकाले य दूही दूरन्ते - मृषावादस्य पश्चाच्च पुरस्ताच्च प्रयोगकाले च दूखी सन् दूरन्तः भूषावाहनी पछी पश्चात्तापथी,
उत्तराध्ययन सूत्र : ४