Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४९०
उत्तराध्ययनसूत्रे च रूपवद्वस्तु मम संपधतामित्याकाङ्क्षा वशादतिशयदुःखयुक्तः सन् , लोभाऽविल:
लोभमलिनीकृतचित्तः, परस्य अन्यस्य, अदत्तं, रूपवद्वस्तु आदत्ते गृह्णाति।।२९॥ ____ अदत्तादाने कृते ये दोषा भवन्ति तानाहमूलम्-तण्हाभिभूयेस्स अदत्तहारिणो,रूवे अत्तित्तस्स परिग्गहे थे। मायांमुसंवेड्डई लोभदोसा, तत्थावि दुक्खा नै विमुच्चई से"॥३०॥ छाया-तृष्णाऽभिभूतस्य अदत्तहारिणः, रूपे अतृप्तस्य परिग्रहे च ।
मायामृषा बर्द्धते लोभदोषात् , तत्रापि दुःखान्न विमुच्यते सः॥३०॥ टीका-'तण्हाभिभूयस्स' इत्यादि
रूपे रूपषिषयके, परिग्रहे-मूछीऽत्मके अतृप्तस्य-असन्तुष्टस्य च तृष्णामिभूतस्य-लोभवशवर्तिनः, अत एव-अदत्तहारिणः-अदत्तादानशीलस्य, लोभदोलोभाविलः) लोभसे मलिन चित्त होकर (परस्स आयइयं अदत्तं-परस्य अदत्तम् आदते) दूसरेकी अदत्त वस्तुको लेता है अर्थात् चोरी करता है।
भावार्थ-जो प्राणी मनोज्ञ रूप के विषय में भी संतुष्ट नहीं रहता हैं तथा जो प्रथम सामान्य रूप से पश्चात् विशेष रूप से रूप में विमोहित मति हो जाता है, ऐसे प्राणी रूप में असंतुष्ट हो कर सदा दुःखी ही बना रहता है और दूसरों की रूपविशिष्ट वस्तु को भी विना पूछे ही उठाने में तत्पर रहता है ॥२९॥
अदत्तादान में क्या२ दोष हैं ? सो कहते हैं-'तण्हा इत्यादि ।
अन्वयार्थ-(परिग्गहे रूवे-परिग्रहे रूपे) परिग्रह स्वरूप रूपमें (अति. त्तस्स-अतृप्तस्य) असन्तुष्ट तथा (तण्हाभिभूयस्स-तृष्णामिभूतस्य) तृष्णा अनेस मे प्राणी ५७. लोभाविले-लोभाविलः सोमयी मलिन चित्त ने परस्स आयइयं अदत्तं-परस्य अदत्तम् आदत्ते olonit महत १२तुने हये छ, અર્થાત્ ચેરી કરે છે. - ભાવાર્થ—જે પ્રાણી મનેજ્ઞરૂપના વિષયમાં પણ સંતોષ અનુભવી શકતા નથી તથા જે પ્રથમ સામાન્ય રૂપથી અને પછીથી વિશેષરૂપથી રૂપમાં વિમેહિત મતિવાળા થઈ જાય છે એવા પ્રાણ રૂપની પાછળ અસતુષ્ટ થઈને સદા દુખી જ રહ્યા કરે છે. અને બીજાની રૂપ વિશિષ્ટ વસ્તુને લઈ લે છે. અર્થાત यारी ४२ छे. ॥२८॥
महत्ताहानमा ४या या होष छे १ मेने ४ छ-" तहा" त्याल!
सन्क्याथ-परिगहे रूवे-परिग्रहे रूपे परिअड २१३५ ३५मा अत्तित्तस्सअतृप्तस्य असंतुष्ट तथा तण्हाभिभूयस्य-तृष्णाभिभूतस्य तृetथी भनिभूत
उत्तराध्ययन सूत्र :४