Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४२७
प्रियदर्शिनी टीका अ0 ३२ रागद्वेषनिवारणे गुणमाह __ रूपविषये रागद्वेषयोरनुद्धरणे दोषा उक्ताः, अथ तदुद्धरणे गुणमाहमूलम्-रूवे विरेत्तो मणुओ विसोगो, एऍण दुक्खोहपरंपरेणें । ने लिप्पैएभवमझे वि संतो, जलेण वा पोक्खरिणी पेलासं ॥३४ छाया-रूपे विरक्तो मनुजो विशोकः, एतया दुःखौघपरम्परया । ___न लिप्यते भवमध्येऽपिसन् , जलेन इव पुष्करिणीपलाशम्॥३४॥ टीका-'स्वे विरत्तो' इत्यादि
रूपे-मनोज्ञे, अमनोज्ञे च रूपे, विरक्तः रागद्वेषरहितः । अत एव-विशोका शोकरहितः, मनुजः मनुष्यः, भवमध्येऽपि-संसारमध्येऽपि सन् विद्यमानः, एतया-पूर्वकथितया, दुःखौघपरम्परया दुःखानाम् ओघाः-संघातास्तेषां परम्परा-सन्ततिः, दुःखौघपरम्परा, तया नरकनिगीदाधनन्तदुःखप्रवाहरूपया न लिप्यते । तत्र दृष्टान्तमाह-'जलेण वा' इत्यादि । जलेन पुष्करिणीपलाशहै। इस गाथा से सूत्रकार ने यह सूचित किया है कि द्वेष भी राग की तरह हिंसादिक आस्रव के विना नहीं होता है ॥३३॥
इस प्रकार रूपके विषयमें राग और द्वेषके करने पर प्राणीमें जो दोष उप्तन्न होते हैं वे तो कह चुके है अब इनके नहीं करने पर जो गुण होते हैं उनको सूत्रकार कहते हैं-'रूवे' इत्यादि। ____ अन्वयार्थ (रूवे-रूपे) मनोज्ञ एवं अमनोज्ञ रूपमें (विरत्तो मणुओविरक्तः मनुष्यः) रागद्वेषसे सर्वथा रहित बना हुआ मनुष्य (विसोगोविशोकः) रूप विषयक शोकसे रहित बन जाता है । तथा (भवमज्झे वि संतो-भवमध्येऽपि सन् ) संसारमें रहता हुआ भी (जलेण पोक्खरिणी पलासं एएण दुक्खोहपरंपरेण न लिप्पइ-जलेन पुष्करिणी पलाशं इव નથી. આ ગાથાથી સૂત્રકારે એ સૂચિત કરેલ છે કે, છેષ પણ રાગની માફક હિંસાદિક આસવના વગર થતું નથી. ૩૩
આ પ્રમાણે રૂપના વિષયમાં રાગ અને દ્વેષના કરવાથી પ્રાણીમાં જે દેષ ઉત્પન્ન થાય છે એ તે કહેવાઈ ગયેલ છે. હવે આના ન કરવાથી જે ગુણ थाय छ भने सूत्रा२ मताव छ.-" रूवे" त्याहि!
म-क्या--स्वे-रूपे भनाज्ञ अथवा तो मभनाज्ञ३५मा विरत्तो मणुसोविरतः मनुष्यः राग मन द्वेषथी स पूर्णपणे २an २९८ मनुष्य विसोगोविशोकः ३५ विषय थी तहन भूत मनी २७ छ. तथा भवमज्झेवि संतोभवमध्येऽपिसन् संसारमा २९॥ छत ५५ जलेण पोक्खरिणी पलासं एएण दुक्योहउ० ६३
उत्तराध्ययन सूत्र :४