Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टोका अ० ३१ अदत्तादानशीलानां दोषवर्णनम् पात्-लोभ एव दोषः, लोभ दोषस्तस्मात् , कुकर्मप्रवर्तकतया लोभस्य दोषरूपताऽस्तीति । लोभदोषप्रभावादित्यर्थः । मयामृषा-मायाप्रधानं मृषा-असत्यभाषणं, मयामृषा, बर्द्धते-ऋद्धिं प्राप्नोति । लुब्धो हि परकीयं वस्तु आदत्ते, आदाय च तद्गोपनपरोमायामृषा भाषते । तदनेन लोभ एव सर्वासवाणामपि प्रधान कारणमिति सूचितम् । इह-रागप्रस्तावे सर्वत्र लोभवर्णनेन रागेऽपि लोभांश एव दुर्निवार इति मुचितम् । तत्राऽपि-मृषाभाषणेऽपि, सः अदत्तादानशीलः, दुखात्-असातरूपात् न विमुच्यते-मुक्तो न भवति, किं तु दुःस्वभाजन मेव भवतीत्यर्थः ॥ ३० ॥ से अभिभूत-लाभके वशवर्ती-इसीलिये (अदत्तहारिणो-अदत्तहारिणः) अदत्तको लेनेके स्वभाववाले पुरुषके(लोभदोसा-लोभदोषात्) कुकर्ममें प्रवर्तक होने के कारण लोभरूप दोष के प्रभावसे (माया मुसं वड़ - माया मृषा वद्धते) माया प्रधान असत्यभाषण बढता रहता है । तात्पर्य इसका यह है की लोभी पुरुष परकीय वस्तुको ग्रहणा करता है तथा ग्रहण कर के उसके छुपाने में सचेष्ट रहता है और माया मृषा स्वरूप भाषण करता है इस कथन से यह सूचित होता है, कि एक लोभ ही समस्त आस्रवों का प्रधान कारण है। तथा इस राग के प्रकरण में सर्वत्र लोभ के वर्णन से राग में भी एक लोभ का अंश ही दुर्निवार है। (तस्थावि दुक्खा से न विमुच्चइ-तत्रापि दुःखात् स न विमुच्यते) मृषा भाषणमें भी अदत्तादान शील वह व्यक्ति असातवेदन रूप दुःखसे मुक्त नहीं होता है किन्तु केवल दुःखका ही भागी बनता है। ___ भावार्थ-जो प्राणी इस रूपात्मक परिग्रहमें असंतुष्ट रहा करता है
सन १शपती-मा ४२ अदत्तहारिणो-अदत्तहारिणः महत्तन देवाना स्वाqat ५३१ना लोभदोसा-लोभदोषात् ४भमा प्रवत: पान १२ साम३५ होषना प्रभावी माया मुसंवड्ढइ-माया मृषा वर्धते माया प्रधान असत्य ભાષણ વધતું રહે છે. તાત્પર્ય એનું એ છે કે, લોભી પુરૂષ પારકી વસ્તુને ગ્રહણ કરીને એને છુપાવવામાં પણ સચેષ્ટ રહે છે અને માયા મૃષા સ્વરૂપ ભાષણ કરે છે. આ કથનથી એ સૂચિત થાય છે કે, એક લેભ જ સઘળા આસનું પ્રધાન કારણ છે. તથા આ રાગના પ્રકરણમાં સર્વત્ર લેભના વર્ણન नथी रामा ५g As an ४ दुनिवार छे. तत्थात्रि दुक्खा से न विमुच्चइ-तत्रापि दूखात् स न विमुच्यते भृषा साषमा ५ महत्ताहानशीa એ વ્યક્તિ અસાતવેદનરૂપ દુઃખથી મુક્ત થતી નથી, પરંતુ ઉલટ દુખની ગર્તામાંજ ગબડતી રહે છે.
ભાવાર્થ—જે પ્રાણું આ રૂપાત્મક પરિગ્રહમાં અસંતુષ્ટ રહા કરે છે,
उत्तराध्ययन सूत्र:४