Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४८०
उत्तराध्ययनसूत्रे एवं गगद्वेषोद्धरणोपायमभिधाय तदनुद्धरणे दोषमाहमूलम्-रूवेसु जो गिद्धि मुंवेइ तिब्ब,अकालियं पावइ सो विणासं। रागा उरे से जहवा पयंगे, आलोयलोले समुंवेइ मच्चु ॥२४॥ छाया-रूपेषु यो गृद्धि मुपैति तोब्राम् , आकालिकं प्राप्नोति स विनाशम् ।
__रागातुरः स यथा वा पतङ्गः, आलोकलोकः समुपैति मृत्युम् ।। २४ ॥ टीका-रूवेसु जो गिद्धिं ' इत्यादि
यथा वा-येन प्रकारेणैव, वा शब्द एवकारार्थकः । रागातुरः=रागविह्वलः । अतएव-आलोकलोला दीपशिखादर्शनलुब्धः। सः लोकप्रसिद्धः, पतङ्गः चतुरिन्द्रिपरस्परमें ग्राह्यग्राहक संबंध है। पूर्वगाथामें रूप रागद्वेषका कारण है तथा इस गाथा द्वारा चक्षुरिन्द्रिय रागद्वेषका कारण है ऐसा कहाँ गयो है। अतः इस बातसे ऐसा ही समझना चाहिये कि जब रूप और चक्षु परस्पर संबंधित होते हैं तब मूलतः जिनमें राग है ऐसे जीव ही इनके संबंध होने पर मनोज्ञ एवं अमनोज्ञ विषयमें रागद्वेष करते हैं। अतः रूपकी ओरसे इस रागद्वेषकी परिणतिको हटाने के लिये चक्षुरिन्द्रियको उसमें प्रवर्तित नहीं होने देना चाहिये । यही इसका निग्रह ॥२३॥
इस प्रकार रागद्वेषको हटानेका उपाय कहकर अब उसके नहीं हटाने में दोष प्रकट करते हैं-'रूवेसु' इत्यादि ।
अन्वयार्थ--(जहा वा-यथा वा) 'जिस तरह (रागाउरे-रागातुरः) रागसे विह्वल अतएव (आलोयलोले-आलोकलोलः) आलोक-प्रकाश
સ્પરમાં ગ્રાહા ગ્રાહકો સંબંધ છે. પૂર્વગાથામાં રૂપ રાગદ્વેષનું કારણ છે, તથા આ ગાથામાં ચક્ષુરિન્દ્રિય રાગદ્વેષનું કારણ એવું બતાવવામાં આવેલ છે, એટલે આ વાતથી એવું જ સમજવું જોઈએ કે, જ્યારે રૂપ અને ચક્ષુ પરસ્પર સંબંધમાં આવે છે ત્યારે મૂલતઃ જેનામાં રાગ છે એ જીવ જ એને સંબંધ થવાથી મનેજ્ઞ અને અમને જ્ઞ વિષયમાં રાગદ્વેષ કરે છે. એટલે રૂપના તરફથી આ રાગદ્વેષની પરિણતિને હટાવવા માટે ચક્ષુરિન્દ્રિયને એમાં પ્રવર્તિત ન થવા व नसे. मा सेना निय. ॥२३॥
આ પ્રમાણે રાગદ્વેષને હટાવવાને ઉપાય કહીને હવે એને ન હટાવવાના होष प्रगट ४२ छ.-"रूवेस" त्याह!
अन्वयार्थ-जहा वा-यथा वा २ रीत रागाउरे-रागातुरः सथी वि०९ मथा आलोय लोले-आलोकलोलः तो प्राय मात होशीमा पानी
ઉત્તરાધ્યયન સૂત્ર : ૪