Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३२ प्रमादस्थानवर्णनम्
४७५ एवं केवलरागस्योद्धरणोपायं कथयित्वा द्वेषसहितस्य-तस्योद्धरणोपायं विवक्षुः, दमितेन्द्रियत्वञ्च सिंहावलोकितन्यायाश्रयेण व्याचिख्यासुः कथयतिमूलम्-जे इंदियाणं विसया मणुना, न तेसुभावं निसिरे कयाई। न यामणुन्नेहुँ मणंपि कुंज्जा, समाहिकामे समणे तवस्सी ॥२१॥ छाया-ये इन्द्रियाणां विषया मनोज्ञाः न तेषु भावं निसृज्जेत्कदाचित् ।
न चैवाऽमनोज्ञेषु मनोऽपि कुर्यात् , समाधिकामः श्रमणस्तपस्वी ॥२१॥ टीका--'जे इंदियाणं ' इत्यादि--
ये इन्द्रियाणां चक्षुरादीनां, विषयाः-रूपादयाः, मनोज्ञाः=मनोऽनुकूलाः, तेषु समाधिकामः समाधि चित्तस्वास्थ्यं कामयते ऽभिलषतीति समाधिकामः समाधिश्च रागद्वेषाभावमूलक एव भवतीति रागद्वेषनिराकरणार्थीत्यर्थः । तथा-तपस्वी तपश्चर्याशीलः, अत एव श्रमणः-चारिवाराधनपरायणः, साधुः भावम् अभिपाय, कदाचित्-कस्मिंश्चित् समये, न निसृजेत्=न कुर्यात् । मनोज्ञविषयेषु चक्षुरादीनिन्द्रियाणि प्रवर्तयितुं न वाञ्छेदित्यर्थः । तथा-अमनोज्ञेषु च रूपादि विषयेषु मनोऽपि
इस प्रकार केवल रागके उद्धरणका उपाय कह कर अब वेषसहित उस रागके उद्धरणका उपाय कहनेकी इच्छासे, तथा सिंहावलोकनन्याय (आगे चल कर पीछेकी ओर देखना) से दमितेन्द्रियत्वकी व्याख्या करने की इच्छासे कहते हैं-'जे' इत्यादि । ____ अन्वयार्थ--(जे इंदियाणं मणुना विसया-ये इन्द्रियाणां मनोज्ञाः विषयाः) जो इन्द्रियोंके मनोज्ञ विषय हैं (तेसु-तेषु) उनमें (समाहिकामेसमाधिकामः) रागद्वेषके अभाव मूलक समाधिकी चाहना करनेवालाराग और द्वेषके निवारण करनेका अभिलाषी ऐसा (तवस्सी समणेतपस्वी श्रमणः) तपस्वी श्रमण (कयाई-कदाचित्) कभी भी (भावं-भावम् ) अपने अन्तःकरणको आसक्त न करे-अर्थात् किसी भी समयमें उन
આ પ્રમાણે કેવળ રાગના ઉદ્ધરણને ઉપાય કહીને હવે દ્વેષરહિત ઉપરાગના ઉદ્ધરણને ઉપાય બતાવવાની ઈચ્છાથી,તથા સિંહાવલેકનન્યાય (આગળ જઈને પાછું नयी भितन्द्रियत्पनी व्याच्या ४२वानी छाथी छ-"जेत्या!
स-क्या-जे इंदियाणं मणुन्ना विसया-ये इन्द्रियोणां मनोज्ञाः विषयाः २ धन्द्रियाना भनाज्ञ विषय छ, तेसु-तेषु सेनामा समाहिकामे-समाधिकामः २२ શ્રેષના અભાવ જેવી સમાધિની ચાહના કરવાવાળા, રાગ અને દ્વેષનું નિવારણ ४२वान मलिताषी सेवा तबस्सी समणे-तपस्वी श्रमणः त५२वी श्रम कयाईकदाचित् ४६ ५५५ पाताना भाव-भावम् २४ने मासत न ४२-अर्थातકોઈ પણ સમયમાં એ મને જ્ઞ વિષયનું ચિંતવન પણ ન કરે. આ પ્રમાણે
उत्तराध्ययन सूत्र :४