Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४७६
उत्तराध्ययनसूत्रे
नैव कुर्यात् । अपि शब्देन चक्षुरादीनीन्द्रियाणि च मनोज्ञामनोज्ञविषयेषु न प्रवर्तयेदितिबोधितम् ॥ २१ ॥
विषयेषु चक्षुरादीन्द्रियप्रवृत्तौ मनसचापि यो दोषस्तं प्रत्येकमिन्द्रियाणि मनश्राश्रित्याष्टसप्तत्या गाथाभिः प्रदर्शयिष्यति, तत्र सम्पति चक्षुराश्रित्य त्रयोदशगाथाः कथयति
मूलम् - चक्खुंस्स रूवं गणं वैयंति, 'तं रागहेउं तु मन्न माहुँ । "तं दो सहेउं अमन मोहु, सँमो 'उ जो तेसुं से वीर्यरागो॥२२॥ छाया -- चक्षुसो रूपं ग्रहणं वदन्ति तद् रागहेतुं तु मनोज्ञमाहुः । तद् द्वेषहेतुं अमनोज्ञमाहुः, समस्त यस्तयोः स वीतरागः || २२ ||
मनोज्ञ विषयोंका चिन्तवन तक भी न करें। इसी तरह ( अमणुन्नेसुअमनोज्ञेषु) जो रूपादिक विषय अमनोज्ञ हैं उनमें भी (मणं न कुज्जामनः न कुर्यात्) मनको न लगावे ।
भावार्थ - जो साधु यह चाहता है कि मनोज्ञ एवं अमनोज्ञ चक्षुरादिक इन्द्रियों के विषयों में मुझे समाधि प्राप्त हो तो उसका कर्तव्य है कि वह उन विषयों में चक्षुरादिक इन्द्रियोंको प्रवर्तित करनेकी वाञ्छा न करे । इससे उन विषयोंमें उसको रागद्वेषाभाव मूलक समाधि प्राप्त हो जावेगी ॥ २१ ॥
विषयोंमें चक्षुरादिक इन्द्रियोंकी प्रवृत्ति होने पर तथा मनकी आसक्ति होने पर जो दोष उत्पन्न होते हैं वे प्रत्येक इन्द्रियों तथा मनको आश्रित करके ही होते हैं इसलिये अब सूत्रकार इसी बातको अठहत्तर ७८ गाथाओंसे कहते हैं उसमें सर्व प्रथम चतुरिन्द्रियको आश्रित करके विषय अमनोज्ञ छे, मां पशु मणं न कुज्जा
अमणुन्नेसु - अमनोज्ञेषु ? ३याहि मनः न कुर्यात् भन न सावे.
ભાવાથ—જે સાધુ એવું ચાહે છે કે, મનેાજ્ઞ અને અમારૂ ચક્ષુ આદિક ઇન્દ્રિચેાના વિષચેામાં મને સમાધિ પ્રાપ્ત થાય, ત્યારે એનુ' એ કર્તવ્ય છે કે, તે એ વિષચેામાં ચક્ષુ આદિ ઈન્દ્રિયાને પ્રવર્તિત કરવાની વાંચ્છના ન કરે. આથી એ વિષયામાં એમને રાગદ્વેષભાવ મૂલક સમાધી પ્રાપ્ત થાય, ારા
વિષયામાં ચક્ષુરારિક ઇન્દ્રિયાની થવાથી તેમજ મનની આસકિત થવાથી જે દોષ ઉત્પન્ન થાય છે તે પ્રત્યેક ઈન્દ્રિયા તથા મનને આશ્રીત કરીને જ થાય છે. આ માટે હવે સૂત્રકાર આજ વાતને અઢચોતેર (૭૮ ) ગાથાઓથી
उत्तराध्ययन सूत्र : ४