Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३२ प्रमादस्थानवर्णनम्
४७३
ननु कामाः मनोज्ञशब्दादिविषयास्ते च सुखजनकत्वात् सुखरूपास्तर्हि कथं दुःखं कामानुगृद्धि प्रभवम् ? इति । तत्राह - मूलम् -जही य किंपागंफला मणोरेंमा, रेसेण वैष्णेण ये भुज्जमाणा । 'ते खड्डेय जीवियं पच्चमाणा, एसोर्विमाकामगुणा विवांगे ॥२०॥ छाया-यथा च किम्पाकफलानि मनोरमाणि, रसेन वर्णेन च भुज्यमानानि । तानि क्षोदयन्ति जीवितं पच्यमानानि, एतदुपमाः कामगुणा विपाके ॥२०॥ टीका- 'जहा य' इत्यादि --
यथा च यथैव किम्पाकफलानि किम्पाकोवृक्षविशेषस्तत्फलानि यदा भुज्यमानानि - अस्वाद्यमानानि भवन्ति, तदा - रसेन = आस्वादेन, वर्णेन रूपेण, चकराद् भावार्थ - इस संसार में हरएक गति में विषय सुखकी गृद्धि लगी रहती है। चाहे देवगति भी क्यों न हो। इसीलिये मानसिक तथा कायिक दुःखोंके भागी प्रत्येक गतिके जीव बने हुए हैं। इन दुःखका अभाव यदि किसीके होता है तो केवल एक राग रहितके ही हैं। उनके ऐसे दुःखोंका संसर्ग नहीं है-कारण कि रोग ही दुःखका कारण होता है | १९| मनोज्ञ शब्दादिक विषय तो इस जीवके लिये सुखदायक हैं फिर आप उनसे उद्भूत सुखको दुःखरूप क्यों कहते हैं ? इस पर सूत्रकार कहते हैं - 'जहाय' इत्यादि ।
अन्वयार्थ - ( जहा- यथा ) जैसे (किंपाग फला - किंपाक फलानि ) किंपाक वृक्ष विशेषके फल (भुज्जमाणा - भुज्यमानानि ) खानेके समय (रसेण - रसेन) आस्वाद से (वण्णेण वर्णेन) अपने रूपसे तथा गन्धादि -
भावार्थ- —આ સૌંસારની હરએક ગતિમાં વિષય સુખની વૃદ્ધિ લાગેલી રહે છે. ચાહે દેવ ગતિ પણ કેમ ન હોય, આ માટે માનસિક તથા કાયિક દુઃખાને ભાગવનાર પ્રત્યેક ગતિના જીવ અનેલ છે. આ દુઃખને અભાવ જો કાઇનામાં પણ હેાય તે તે એક ફક્ત રાગ રહિતને જ છે. અને આ પ્રકારનાં કોઈ દુ:ખાના સંસગ હાતા નથી કારણ કે, રાગજ દુઃખનું કારણ હોય છે. ।।૧૯। મનેાન શબ્દાદિક વિષય તે આ જીવના માટે સુખદાયક છે, પછી આપ એનાથી ઉદ્ભવતા સુખને દુઃખરૂપ કેમ કહે છે? આ સંબંધમાં સૂત્રકાર उडे छे." जहाय " इत्याहि !
अन्वयार्थ - जहा- यथा प्रेम किंपागफला-किपाकफलानि प्रिया वृक्षनां इने भुज्जमाणा - भुज्यमानानि भावाना सभये रसेण-रसेन २५ स्वाथी, वण्णेण - वर्णेन ३५थी ते सुगंध वगेरेना गुथी मणोरमा- मनोरमाणि हृदय माडा
उ० ६०
ઉત્તરાધ્યયન સૂત્ર : ૪