Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३१०
उत्तराध्ययनसूत्रे
4
कम्मंसे ' इति शास्त्रपरिभाषया अंशशब्दस्य सत्पर्यायत्वात् ' सत्कर्माणि ' इति - च्छाया भवति । केवलिसत्कर्माणि निर्दिशति - ' तं जहा ' इत्यादि । तद् यथावेदनीयम्, आयुष्कं नाम, गोत्रम् । ततः पश्चात् सिध्यति, बुध्यते, मुख्यते, सर्व दुःखानामन्तं करोति । सिध्यतीत्यादिपदानां व्याख्याऽस्मिन्नेवाध्ययनेऽष्टाविंशतितमे भेदे कृतेति तत्र द्रष्टव्या ॥ ४१ ॥
-
इस चतुर्थ पायेको प्रतिपन्न हुआ मुनि आत्मा केवली दशामें विद्यमान भवोपग्राही कर्मोंको-अघातिक कर्मों को नष्ट कर देता है। वे कर्म ये हैं(वेयणिज्जं आउयं नामगोयं - वेदनीयं आयुष्यं नाम गोत्रम् ) वेदनीय, आयु नाम और गोत्र । (तओपच्छा - ततः पश्चात् ) इसके बाद वह (सिज्झइ बुज्झइ मुच्यइ सम्बदुःखाणमंत करेइ-सिध्यति, बुध्यते, मुच्यते सर्वदुःखानामन्तं करोति) सिद्ध हो जाता है, बुद्ध होता है, मुक्त हो जाता है एवं समस्त दुखोंका अन्त कर देता है "इन सिद्ध बुद्ध आदि पदोंकी व्याख्या अठाईसवें बोल में की गई है।
भावार्थ- परमार्थतः प्रत्याख्यान का नाम सद्भावप्रत्याख्यान है । यह प्रत्याख्यान सर्वसंवररूप होता है इसको शैलेशी भी कहते हैं। इससे जीव शुक्लध्यानके चतुर्थ पायेको प्राप्त होकर अघातिया कर्मों का नाश करता है । ततः पश्चात् सिद्ध बुद्ध मुक्त बनकर समस्तदुःखों का अन्त कर देता है - अर्थात् अव्याबाध सुखका भोक्ता बन जाता है ॥४१॥
આત્મા કેવળી દશામાં તેનાં માકી રહેલાં ભાપગ્રાહી કોર્ન-આધાતિયા अमेनेि नष्ट हुरी हे छे. ते उर्भ या छे-वेदनिज्जं आउयं नामगोयं - वेदनीय आयुष्यं नामगोत्रं वेहनीय; आयु, नाम भने गोत्र तओ पच्छा - ततः पश्चात् माना पछी ते सिज्जइ बुज्जइ मुच्चइ सव्वदुःखाणमंतं करेइ-सिध्यति बुध्यते मुच्यते सर्वदुःखानामतं करोति सिद्ध मनी लय छे, युद्ध जने छे, भुक्त मनी लय छे અને સઘળા દુઃખાના અંત કરી દે છે. ” આસિદ્ધ યુદ્ધ આદિ પદોની વ્યાખ્યા અઠાવીસમાં એટલમાં કહેવાઇ ગયેલ છે.
ભાવા —પરમા તઃ પ્રત્યાખ્યાનનું નામ સદ્ભાવ પ્રત્યાખ્યાન છે. એ પ્રત્યાખ્યાન સવ સવરરૂપ હાય છે. આને શૈલેશી પણ કહે છે. આનાથી જીવ શુકલધ્યાનના ચેથા પાયાને પ્રાપ્ત કરીને આધાતિયા ક્રમના નાશ કરે છે. આ પછી સિદ્ધ યુદ્ધ મુકત બનીને સઘળા દુઃખાના અંત કરી દે છે. अर्थात मन्यामाध सुमने लोगवनार सेवा मनी लय छे. ॥ ४१ ॥
उत्तराध्ययन सूत्र : ४