Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४२०
उत्तराध्ययनसूत्रे स्वात् सप्तम्या उभयत्र लुक । तथा स्थाने-ऊर्ध्वस्थाने वा, अत्र 'वा' इति विकल्पार्थकं प्रत्येकमभिसंबध्यते । स्वशक्त्यपेक्षया स्थित इत्यर्थः, यस्तु भिक्षुर्न व्याधियते न चलनादिचेष्टां करोति, यत्तदोनित्यसाकाङ्क्षतया विभक्तिपरिणामतश्च तस्य भिक्षो यः कायस्य-कायचेष्टायाः व्युत्सर्गः-त्यागः, तत् षष्ठं आभ्यन्तरं तपः परिकीर्तितं-तीर्थकरादिभिरुक्तम् , व्युत्सर्गस्यानेकविधत्वादवशिष्टव्युत्सर्गस्योपलक्षणमेतत् । उक्तंच-दव्वे भावे य तहा, दुविहुस्सग्गो चउन्विहो दवे ।
गणदेहो वहि भत्ते, भावे कोहाइ चाओत्ति ॥१॥ छाया-द्रव्ये भावे च तथा, द्विविध उत्सर्गश्चतुर्विधो द्रव्ये ।
गणदेहोपधिभक्ते, भावे क्रोधादित्याग इति ॥ १॥ ३६॥ 'सयणासण' इत्यादि।
अन्वयार्थ (सयणासणठाणे वा जेउ भिक्खू न वावरे-शयनासनस्थाने वा यस्तु भिक्षुर्न व्याप्रीयते) सोने में बैठने में अथवा ऊर्ध्वस्थान-खडे होने में जो भिक्षु व्याप्त नहीं होता है । ( कायस्स उ वि उस्सग्गो-कायस्य तु व्युत्सर्गः) इन शारीरि बातों में जो अहंता तथा ममता का परित्याग करता है । उसके ही (छाटो सो परिकित्तिओषष्ठं तत् प्ररिकीर्तितम् ) यह छट्टवां त्युत्सर्गनामक आभ्यन्तर तप होता है । यह ब्युत्सर्ग तप अनेक प्रकार का है। यथा-" दव्वे भावे य तहा, दुविहुस्सग्गो चउन्विहो दव्वे ।
गणदेहोवहि भत्ते, भावे कोहाइ चाओत्ति ॥१॥" द्रव्य व्युत्सर्ग तथा भावव्युत्सर्ग ऐसे व्युत्सर्ग दो प्रकार का होता हैं। " सयणासण" त्याह!
म-क्या-सयणासणठाणे वा जेउ भिक्खू न वावरे-शयनोसनस्थाने वा यस्तु भिक्षुर्नव्याप्रियते सुपामां, मेसपामा, मथ स्थान-नारामा रे लिक्षु व्यामृत यता नथी. कायस्स उ विउस्सग्गो-कायस्य तु व्युत्सर्गः २मा २४ पातामरे म तथा ममतानो परित्या॥ ४२ छ भने ४ छटो सो परिकित्तिओ-षष्ठं तत् परिकीर्तितम् ॥ ७४ व्युत्सम नामनु सत्यत२ त५ थाय છે. આ વ્યુત્સર્ગ તપ અનેક પ્રકારનું છે. वारीत-"दव्वे भावे य तहा दुविहुस्सग्गो चउन्विहो दव्वे ।
___ गणदेहो वहि भत्ते भावे कोहाइ चाओनि ॥१॥" દવ્ય વ્યુત્સર્ગ તથા ભાવવ્યુત્સર્ગ આમ વ્યુત્સગ બે પ્રકારના હોય છે.
उत्तराध्ययन सूत्र:४