Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसूत्रे लभेतन प्राप्नुयात् ।तर्हि एकोऽपि असहायोऽपि, पापानि=माणातिपातादीनि । विवजयन् सर्वथा परिहरन् । कामेषु-शब्दादिविषयेषु, असजन-सङ्गमकुर्वन् , विहरे-मोक्षमार्गे विचरेत् ॥ ५ ॥
सम्यग् ज्ञानादिभिर्दुःखप्रमोक्षो भवतीत्युक्तम् । अथ ज्ञानादिभिर्मोहादीनां क्षये सति दुःखप्रमोक्ष इति दुःख प्रमोक्षं प्रति मोहादिक्षयस्य साक्षात्कारणत्वमस्तीत्यतो मोहादीनामुत्पत्ति दुःखहेतुत्वं च दर्शयन् माह-- मूलम्-जहाँ य अंडप्पभवा बलौगा, अण्डं बलागप्पभवं जहा य। एमेव मोहायर्यणं खु तंण्हं, मोहंचे तण्हायणं वैयति ॥६॥ छाया--यथा च अण्डमभवा बलाका, अण्डं बलाका प्रभवं यथा च ।
एवमेव मोहायतनां खलु तृष्णां, मोहञ्च तृष्णायतनं वदन्ति ॥ ६॥ टीका--'जहा य' इत्यादि ।
यथा च-ये नव प्रकारेण, अण्डप्रभवा:अण्डसमुत्पन्नाः, बलाकाः यक्षिणः भवन्ति । यथा च-अण्डं-बलाकामभव-पक्षिभ्यः समुत्पन्नं भवति । एवमेव अनेबरका (सहायं-सहायम् ) शिष्य (न लभिज्जा-न लभेत) न मिलेतो (एगोवि-एकः अपि) अकेले ही (पावाई विवज्जयंतो-पोपानि विवर्जयन्) पाणातिपात आदि पापोंका परित्याग करते हुए तथा (कामेसु असज्जमाणे-कामेषु असजन) शब्दादिक विषयों में आसक्त नहीं होते हुए (विहरेज्ज-विहरेतू) मोक्षमार्गमें विचारण करे ॥५॥
सम्यग्ज्ञान आदिकों द्वारा दुःखका नाश होता है सो इसका तात्पर्य यह जानना चाहिये कि ज्ञानादिकों द्वारा मोहादि दोषोंका क्षय होता है
और मोहादि दोषोंके क्षयसे दुःखोंका क्षय होता है, अतः दुःखोंके क्षयमें मोहादिकका क्षय साक्षात्कारण है। इसलिये सूत्रकार मोहादिदोषोंकी उत्पत्ति तथा दुःखहेतुता कहते हैं-'जहा य' इत्यादि। न भने ता, मे४६एगोपि-एका अपि ४६४ पावाई विवजय तो- पापानि વિવચન પ્રાણાતિપાત આદિ પાપને પરિત્યાગ કરીને તથા શબ્દાદિક વિષયમાં सासरत न यता विहरेज्ज-विहरेत् भाक्षमागमा विय२६५ ४२. ॥ ५॥
સમ્યગજ્ઞાન આદિના દ્વારા દુ:ખને નાશ થાય છે. આથી એનું તાત્પર્ય એ જાણવું જોઈએ કે, જ્ઞાનાદિકો દ્વારા મેહ આદિકે ક્ષય થાય છે. અને મોહ આદિકના ક્ષયથી દુઃખેને ક્ષય થાય છે. એ કારણે દુઃખના ક્ષયમાં મોહ આદિકેને ક્ષય સાક્ષાત કારણ છે. આ માટે સૂત્રકાર મોહાદિકની ઉત્પત્તિ તથા म तुताने मतावे छे.-" जहा य" त्या !
उत्तराध्ययन सूत्र:४