Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४६८
उत्तराध्ययनसूत्रे मुनीनाम् आर्यध्यानयोग्यं-धर्मध्यानसंपादकम् , अत एव-हितं कल्याणकारकं भवति । अतः स्त्रीणां रूपादि साऽनुरागं द्रष्टुम् , न प्रयतेतेति भावः ॥ १५ ॥
ननु ‘विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः' इति तत् कथं विविक्तशयनासनताया विधानं, विकार कारणसद्भावेऽपि धीराणां विकारानुद्भवादित्याशङ्क्याहमूलम्-कामं तु देवीहि विभूसियाहि, नचाईया खोभयिउं तिगुत्ता। तहावि एगंतहियंति' नच्चा, विवित्तीवो मुँणिणं पसत्थो ॥१६॥ छाया-कामं तु देवीभिः, विभूषातिभिः, न शकिताः क्षोभयितुं त्रिगुप्ताः ।
तथाऽपि एकान्तहितमिति ज्ञात्वा, विविक्तभावो मुनीनां प्रशस्तः॥१६॥ टीका--' कामं तु' इत्यादि--
कामं तुअनुमतमेवैतत् , यद् विभूषिताभिः-अलंकृताभिः, देवीभिरपि त्रिगुप्ताः तिसृभिः-मनोगुप्त्याऽदिभिः, गुप्ताः-रक्षिताः, मुनयः क्षोभयितुं न तत्पर मुनियोंके धर्मध्यानका संपादक मानागया है और इसीलिये यह सब उनके कल्याण कारक माना गया है। अतः मुनिका कर्तव्य है कि वह स्त्रियों के रूपादिकको अनुरोगसे देखनेका त्याग करें ॥१५॥
कोई ऐसा कहते हैं कि “विकार हेतु उपस्थित होने पर भी चित्तमें चलायमान नहीं होना यही सच्ची धीरता है तब मुनिजन तो धीर वीर होते ही हैं -वे विकारके कारण उपस्थित होने पर भी चञ्चलचित्त बन नहीं सकते हैं फिर विविक्त शयनासनता आदिका विधान उनके लिये क्योंकिया गया है ? इसके ऊपर सूत्रकार कहते हैं-'कामंतु'इत्यादि । __ अन्वयार्थ--(विभूसियहिं देविहि त्तिगुत्ता खोभथिउं न चाइया त्ति અદશનાદિ સદા બ્રહ્મચર્ય વ્રતમાં તત્પર મુનિયેના ધર્મ ધ્યાનના સંપાદનમાં બાધા રૂપ માનવામાં આવેલ છે. અને એ જ કારણે એને સર્વથા ત્યાગ એમને માટે કલ્યાણ કારક માનવામાં આવેલ છે. આથી મુનિનું કર્તવ્ય છે કે, તેઓ સ્ત્રિયોના રૂપાદિકને અનુરાગથી જેવાને ત્યાગ કરે. ૧પ.
કઈ એવું કહે છે કે, “વિકાર હેતુ ઉપસ્થિત થવા છતાં પણ ચિત્તમાં ચલાયમાન ન થવું એજ સાચી ધીરતા છે. ત્યારે મુનિજન તે ધીરવીર હોય જ છે. તેઓ વિકારનું કારણ ઉપસ્થિત થવા છતાં પણ ચંચળચિત્ત બની શકતા નથી. પછી વિવિક્ત શયનાસનતા આદિનું વિધાન એમને માટે કેમ કરવામાં मा छ १ मा ७५२ सूत्र४.२ ४९ छ-" कामंतु" त्या !
भ-क्या-विभूसियाहिं देविहित्तिगुत्ताखो भयिउं नचाइयात्तिकाम-वि-भू
उत्तराध्ययन सूत्र:४