Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३२ प्रमादस्थानवर्णनम्
४६९
1
शक्तिाः = चालयितुं न शक्यन्ते इत्यर्थः । तथाऽपि एकान्तहितं = निश्चयेन कल्याण कारकम् इति ज्ञात्वा मुनिनां 'विविक्तभावः ' एकान्तनिवासः प्रशस्तः - अन्तर्भावितण्यर्थतया प्रशंसितस्तीर्थ करैः। अयं भावः - स्त्रीपशुपण्डकादि संगे प्रायो योगिनोऽपि क्षुभ्यन्ति येऽपि न क्षुभ्यन्ति, तेऽप्यवर्णादि दोषभाजो भवन्तीति विवक्तशय्यासेवनमेव श्रेय इति ॥ १६॥
इदमेव समर्थयितुं स्त्रीणां दुरतिक्रमत्वमाह
-
मूलम् - मोक्खाभिकंखिस्संऽवि माणवस्स, संसारभीरुस्सठियेस्स धम्मे | नेयारिसं दुत्तरमतिथे लोए, जैहित्थिओ बालमैणोहराओ ॥१७॥ छाया - मोक्षाऽभिकांक्षिणोऽपि मानवस्य, संसारभीरोः स्थितस्य धर्मे । नैतादृशे दुस्तरमस्ति लोके, यथास्त्रियो बालमनोहराः ॥ १७ ॥ टीका--' मोक्खाभिखिस्स ' इत्यादि ।
संसारभीरोः, संसारात्=चतुर्गतिरूपात् भीरुः - भीतः संसारभीरुतस्य, तथा धर्मे = श्रुतचारित्रलक्षणे स्थितस्य, मोक्षाभिकाङ्क्षिणोऽपि = मोक्षाऽभिलापिणोऽपि कामं - विभूषिताभिः देवीभिः त्रिगुप्ताः क्षोभयितुं न शक्तिाः इति तुकामम् ) विभूषित हुई देवियों द्वारा भी मनोगुप्ति आदि से गुप्त मुनिजन चलायमान नहीं हो सकते हैं यह बात बिलकुल सत्य है-तो भी एकान्त निवास ( एतहियं - एकान्तहितम् ) उनके लिये एकान्ततः हितविधायक है ( इति नच्चा - इति ज्ञात्वा ) ऐसा जानकर ( मुणिण विवित्तभावो पसत्थो - मुनिनां विविक्तभावः प्रशस्तः ) मुनियों का एकान्तनिवास स्त्री पशुपंडक रहित स्थान में निवास हो तोर्थकरादिक महापुरुषों ने प्रशस्त कहा है ॥ १६ ॥
फिर इसी बात का समर्थन करते हैं-' मोक्खाभि' इत्यादि । अन्वयार्थ - ( संसार भीरुस्स - संसार भीरोः ) चतुर्गतिरूप संसार से भयभीत तथा (धम्मे ठियस्स - धर्मे स्थितस्य ) श्रुतचारित्र लक्षण धर्म में
षिताभिः देविभिः त्रिगुप्ताः क्षोभयितुं न शक्तिाः इति तु कामम् विभूषित थयेस દેવીયેથી પણ મને ગુપ્તિ આદિથી ગુપ્ત એવા મુનિજન ચલાયમાન બની શકતા નથી આ વાત ખીલકુલ સાચી છે, છતાં પણ એકાન્ત નિવાસ એમના માટે એકાન્તતઃહિત વિધાયક છે. એવુ જાણીને તીથંકર આદિ મહ પુરૂષોએ સિનેચાને માટે એકાન્ત નિવાસ અંગે કહેલ છે. ૧૬ના
इरीथी पशु मे वातनुं समर्थन उरे छे. - " मोक्खाभि " त्याहि ! मन्वयार्थ – संसारभीरुम्स - संसारभीरोः यतुर्गति३५ संसारर्थं लयलीत धम्मेठिया - धर्मे स्थितस्य तथा श्रुत यास्त्रि सक्षषु धर्मभां स्थित मनेला तथा
उत्तराध्ययन सूत्र : ४