Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसूत्रे छाया--न रूपलावण्य विलासहासं, न जल्पितम् इङ्गितं प्रेक्षितं वा ।
स्त्रीणां चित्ते निवेश्य, द्रष्टुं व्यवस्येत् श्रमणस्तपस्वी ॥ १४ ॥ टीका--'न ख्वलावण्ण' इत्यादि।
तपस्वी-तपः समाराधकः श्रमणः- मुनिः, स्त्रीणां रूपलावण्यविलासहासं-रूपं -सुसंस्थानत्वम् , लावण्यं शरीरकान्तिः, विलासः वेषविन्यासः, हासः-मन्दस्मितरूपः, तषां समाहारे रूपलावण्यविलासहासं, तत् चित्ते निवेश्यस्थापयित्वा, द्रष्टुं न व्यवस्येत् अहो रमणीयमिदं रूपलावण्यादिकमिति-कृत्वा ताः, द्रष्टुं न व्यवस्येत्-न वान्छेत् । तथा-जल्पितं=भाषितं चित्ते निवेश्य ताः स्त्रियो द्रष्टुं न व्यवस्येत् । तथा-इङ्गितम् अङ्गभङ्गादि चेष्टां चित्ते निवेश्य द्रष्टुं न व्यवस्येत् । वा शब्दः समुच्चये, प्रेक्षितंकटाक्षादिकं च चित्ते मनसि, निवेश्य-स्थापयित्वा द्रष्टुं न व्यवस्येत् ॥ १४ ॥
विविक्त वसति में रहने पर भी यदि कदाचित् वहां स्त्री आवे तो उस समय क्या करना चाहिये सो यह बात सूत्रकार कहते हैं
'नरूव० ' इत्यादि।
अन्वयार्थ-(तवस्सी समणे-तपस्वी श्रमणः) तपस्वी साधु (इत्थीण रूवलावण्णविलासहासं चित्तंसि निवेसइत्ता दटुं न ववस्से-स्त्रीणां रूपलावण्य विलासहासं चित्ते निवेश्य द्रष्टुं न व्यवसेत् ) स्त्रीयों के रूप, लावण्य, विलास एवं हास्यको चित्तमें रखकर उनको देखने की इच्छा न करे और (न जंपियं इंगिय पेहियं चित्तंसि निवेसइत्ता द टुं ववस्सेन जल्पितं; इंगितं, प्रेक्षितं, चित्ते निवेश्य द्रष्टुं व्यवस्येत् ) उनके भाषणको, अंग भंगादि चेष्टाको, और कटाक्ष विक्षेप आदिको अपने मनमें रखकर रागभावसे उनको न देखे।
વિવિક્ત વસતિમાં રહેવા છતાં પણ જે કદાચિત ત્યાં સ્ત્રી આવે તે એ समये शु४२ नये. या पातने सूत्रा२ मताव छ-" नरूव०" छत्याह!
मन्वयार्थ -तवस्सी-तपस्वी तपस्वी साधु इत्थीण रूवलावण्णविलासहासं चित्तसि निवेसइत्ता दट्टुं न ववस्से-स्त्रीणां रूपलवण्यविलासहासं चित्ते निवेश्य द्रष्टुं न व्यवस्येत् नियोना ३५ सापय विलास मने हास्य वित्तमा समान भ वानी छ। न ४२ तमा न जंपियं इंगियपेहिये चित्तसि निवेसइत्ताद ववस्से-न जल्पितं इंगितं प्रेक्षितं चित्ते निवेश्य द्रष्टु व्यवस्येत् येना भाषणने અંગભંગાદિ ચેષ્ટાને, અને કટાક્ષવિક્ષેપ આદિને પિતાના મનમાં રાખીને રાગભાવથી એની સામે ન જુએ.
उत्तराध्ययन सूत्र:४