Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसूत्रे
एवं सति किं जातमित्याहमूलम्--दुक्खं हंयं जस्स नै होई मोहो,
मोहो हैओ जस्स न होई तहा। तण्हा हया जैस्स ने होई लौहो,
लोहो हओ जस्स ने किंच गाइ ॥ ८॥ छाया-दुःखं हतं यस्य न भवति मोहः, मोहो हतो यस्य न भवति तृष्णा ।
तृष्णा हता यस्य न भवति लोभः, लोभो हतो यस्य न किश्चनापि॥८॥ टीका-दुक्खं हयं' इत्यादि
यस्य मोहो न भवति-न विद्यते, तस्य दुःख-जातिमरणरूपं, हतं-नष्टम् , दुःखस्य कारणं मोहस्ततश्च मोहाभावाद् दुखं भवतीति भावः ! यस्य तृष्णा न भवति, तस्य मोहो हतः नष्टः, तृष्णा, मोहस्य कारणमिति भावः । यस्य लोगो न भवति, तस्य तृष्णा हता, लोभस्तृष्णायाः कारणमिति भावः । इह तृष्णा शब्देन
ऐसा होने पर क्या होता है सो कहने हैं-'दुक्खं हयं ' इत्यादि ।
अन्वयार्थ (जस्स-यस्य ) जिस जीव के (मोहो न होइ-मोहः न भवति) मोह नहीं होता है (तस्स दुक्खं हयं-तस्य दुक्खं हतम् ) उसके जाति एवं मरणरूप दुःख नष्ट हो जाता है । क्योंकि दुःखका कारण मोह है और जब मोह ही नष्ट हो चुका तब कारण के अभाव में दुःखरूप कार्य भी नष्ट हुवा जान लेना चाहिये । तथा (जस्स तण्हा न होइ तस्स मोहोहओ-यस्य तृष्णा न भवति तस्य मोहोः हतः) जिसकी तृष्णा नष्ट होचकी है उसका मोह भी नष्ट हो चुका जान लेना चाहिये। कारण कि तृष्णा मोह का कारण है। (जस्स लोहो न होइ तस्स तण्हा हयायस्य लोभः न भवति तस्य तृष्णा हता) तथा जिसका लोभ नष्ट हो
मार्बु थवाथी शु थाय छ मे ४ छ.-"दुक्खं हयं" त्याह!
मन्वयार्थ–जस्स-यस्य ने मोहो न होइ-मोहः न भवति भाई थत। नयी तस्स दुक्खं हयं-तस्य दुक्खं हतम् तेन ति भने भ२९३५ :म नष्ट था જાય છે. કેમકે, દુઃખનું કારણ એહ છે, અને જ્યારે મેહ જ નષ્ટ થઈ ગયો ત્યારે કારણના અભાવમાં દુઃખરૂપ કાર્ય પણ નષ્ટ થઈ ગયેલ જાણવું જોઈએ. जस्स तण्हा न होइ तस्स मोहो हओ-यस्य तृष्णो न भवति न तस्य मोहः हतः तथानी તૃણા નષ્ટ થઈ ગયેલ છે, એને મેહ પણ નષ્ટ થયેલે જાણી લેવો જોઈએ, કારણ કે, तुला मान २ छ. जस्स लोहो न होइ तस्स तण्हा हया-यस्य लोभः न भवति તબ્ધ નૃMા દત્તા તથા જેને મેહ નષ્ટ થઈ ગયેલ છે, એની તૃણા નષ્ટ થયેલ
उत्तराध्ययन सूत्र:४