Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५३४
उत्तराध्ययनसूने मूलम्-उवासँगाणं पडिमासु, भिक्खूणं पडिमासु य । ___ जे भिक्खू जयंई निच्चं, से ने अच्छेइ मंडेले ॥११॥ छाया---उपासकानां प्रतिमासु, भिक्षुणां प्रतिमासु च ।
यो भिक्षु यतते नित्य, स नास्ते मण्डले ॥११॥ टीका--' उवासगाणं' इत्यादि--
यो भिक्षुः, उपासकानां श्रावकाणां, प्रतिमासु-अभिग्रह विशेषरूपासु दर्शनादिषु एकादशसु तथा-भिक्षूणां-साधूनां प्रतिमासु च-मासिक्यादिषु द्वादशसु च नित्यं यतते यथाविधि परिज्ञानोपदेशपालनादिभिर्यत्नं कुरुते स भिक्षु मण्डले नास्ते ॥११॥ मूलम्-किरियासु भूयगामेसु, परमाहम्मिएसु य ।
जे भिक्खू जयई निच्चं, से ने अच्छेई मंडले ॥१२॥ धर्मों में प्रयत्नशील रहता है वह इस संसारसे पार हो जाता है। अर्थात जाति आदिक आठ मदोको जो नहीं करता है, ब्रह्मचर्यकी नव गुप्तियोंको जो पालता है और क्षमा आदि रूप दस यति धर्मो को आचरता है वह इस संसारमें नहीं भटकता है ॥१०॥
'उवासगाणं' इत्यादि।
अन्वयार्थ (जे भिक्खू उवासगाणं पडिमासु भिक्खूणं पडिमासुय निकर्म जयई से मंडले न अच्छइ-यः भिक्षुः उपासकानां प्रतिमासु भिक्षुणां प्रतिमासु च नित्यं यनते स मंडले नास्ते) जो भिक्षु श्रावककी ग्यारह प्रतिमाओंमें तथा मुनियोंकी बारह प्रतिमाओं में नित्य प्रयत्नशील रहता है वह संसारसागरसे तर जाता है ॥११॥ રહે છે, તે આ સંસારને પાર કરી જાય છે. તથા જાતિ આદિ આઠ મને જે કરતા નથી, બ્રહ્મચર્યની નવ ગુપ્તિઓને જે પાળે છે અને ક્ષમા આદિ રૂપ દસ યતિ ધર્મોનું સંપૂર્ણતઃ આચરણ કરે છે. એ આ સંસારમાં ભટકતા નથી ૧૦૧ ___“ उवासगाणं " त्याहि
मन्वयार्थ -जे भिक्खू उवासगाणं पडिम'सु भिक्खूणं पडिमासु य निच्चं जय से मंडले नास्ते-यः भिक्षुः उपासकानों प्रतिमासु भिक्षुणां प्रतिमासु च नित्यं यतते स मंडले नास्ते २ मुनि श्रानी भया२ प्रतिमायोमां, तथा તથા મુનિઓની બાર પ્રતિમાઓમાં નિત્ય પ્રયત્નશીલ રહે છે. એ સંસાર सासस्था तरी तय छे. ॥११॥
उत्तराध्ययन सूत्र:४