Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४३३
प्रियदर्शिनी टीका. अ० ३१ चरणविधिवर्णनम् भयमोहनीयकर्मादय समुत्पन्नात्मपरिणामस्य, उत्पत्तिनिमित्ततयाऽऽश्रयेषु, इहलोकादिषु नित्यं यतते-एकत्र पालनेन, अन्यत्र भयकारणेन यत्नं करोतीत्यर्थः, स भिक्षुमण्डले नास्ते ॥९॥ मूलम्-मएसु बम्भगुत्तीसु, भिक्खुंधम्ममि देसविहे ।।
जे भिक्खू जयई निच्चं, सें ने अच्छेइ मंडले ॥१०॥ छाया--मदेषु ब्रह्मगुप्तिषु, भिक्षुधर्मे दशविधे ।
___ यो भिक्षुः यतते नित्यं, स नास्ते मण्डले ॥१०॥ टीका--'मएसु' इत्यादि--
यो भिक्षुः, मदेषु मदाः-जातिमदादयोऽष्टौ तेषु, इहाऽन्यत्र च प्रसिद्धत्वान्मदानां संख्यानोक्ता। ब्रह्मगुप्तिषु ब्रह्मचर्य, तस्य गुप्ति र्गोपनं याभिस्ता ब्रह्मगुप्तयस्तासु वसत्यादिषु नवसु, तथा दशविधे-भिक्षुधर्मे=क्षान्त्यादिके च नित्यं यतते= यथावत् परिहारा सेवन परिपालनादिभिर्यत्नं करोति स भिक्षुऽऽमण्डले नास्ते॥१०॥ शील रहता है वह संसारसे पार हो जाता है। तात्पर्य इसका यह है कि जो संसृष्टादिक एषणाओंका पालन करता है तथा भयमोहनीय कर्मके उदयसे उद्भूत आत्मपरिणति रूप भयके स्थानमें निडर रहता है अर्थात् निर्भय रहता है वह इस संसारसे पार हो जाता है ॥९॥
'मएम' इत्यादि।
अन्वयार्थ-(जे भिक्खू मएसु बम्भ गुत्तीसु दसविहे भिक्खू धम्ममि निच्च जयई से मंडले न अच्छइ-यः भिक्षुः मदेषु ब्रह्मचर्यगुप्तिषु दशविधभिक्षुधर्मे नित्यं यतते स मंडले नास्ते) जा भिक्षु जाति मद आदि ओठ मदोंमें तथा नौप्रकारकी ब्रह्मचर्यगुप्तियोंमें एवं दस प्रकारके भिक्षु છે. એ સંસારથી પાર થઈ જાય છે. તાત્પર્ય આનું એ છે કે, સંસૃષ્ટાદિક એષણાઓનું પાલન કરે છે. તથા ભય મેહનીય કર્મના ઉદયથી ઉદ્ભૂત આત્મ પરિણતિરૂપ ભયના સ્થાનમાં નિડર રહે છે, અર્થાત્ નિર્ભય રહે છે એ ससारथी ५॥२ 25 लय छे. ॥८॥
"मएसु" त्यादि।
मन्वयार्थ-जे भिक्खू मएसु बम्भगुत्तीसु दसविहे भिक्खु धम्ममि निच्चं जयई से मंडले न अच्छइ-यः भिक्षुः मदेषु ब्रह्मच गुप्तषु दशविधभिक्षुधर्मे नित्यं यतते स मंडले नास्ते रे भिक्षु ति मह माह मा महाभां, तथा નવ પ્રકારની બ્રહ્મચર્ય ગુપ્તિઓમાં અને દસ પ્રકારના ભિક્ષુ ધર્મોમાં પ્રયત્નશીલ उ०-५५
उत्तराध्ययन सूत्र:४