Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४३१
प्रियदर्शिनी टीका अ० ३१ चरणविधिवर्णनम् अयं भावः-व्रतेषु समितिषु च सम्यक् पालनेन, इन्द्रियार्थेतु रागद्वेषवर्जनेन, कियासु-परिवर्जनेन यत्नं करोतीति । स भिक्षुमण्डले संसारे, नास्ते=न तिष्ठति, मोक्षं गच्छतीत्यर्थ ॥७॥ मूलम्-लेसाँसु छसु काएंसु, छक्के आहारकारणे ।
जे भिक्खू जयई निच्चं, से ने अच्छइ मण्डले ॥८॥ छाया-लेश्यासु षट्षु कायेषु, षट्के आहारकारणे ।
यो भिक्षुर्यतते नित्यं, स नोस्ते मण्डले ॥ ८॥ टीकर-लेसासु' इत्यादि
यो भिक्षुः, षट्रसु षड्विधासु लेश्यासु-कृष्णादिषु, षट्सु-पविधेषु कायेषु= पृथिव्यादिषु, षट्के = षट्रसंख्यके आहारकरणे - पविशतितमेऽध्ययनेमागुक्ते ( ३३-३५ गा.) क्षुधावेदनीयोपशमन वैयावृत्यादि षड्विधे आहारकरणकारणे, आतङ्कोपसर्गादिषइविधे आहारवर्जने कारणे च इत्यर्थः । नित्यं नित्य प्रयत्नशील रहता है अर्थात् महाव्रतो तथा समितिओंको जो अच्छी तरह पालन करता है, इन्द्रियोंके विषयों में जो रागद्वेष नहीं करता है, पांच क्रियाओंका जो परिवर्जन करता है वह भिक्षु संसारमें भ्रमण नहीं करता ॥७॥
'लेसासु' इत्यादि।
अन्वयार्थ-(जे भिक्खू-यः भिक्षुः) जो भिक्षु (छसु काएसु छक्के आहार कारणे निच्चं जयई स मण्डले न अच्छइ-षट्सु लेश्यासु कायेषु षट्के आहारकारणे नित्यं यतते स मंडले नास्ते) छह प्रकारकी लेश्याओंमें, पृथिव्यादिक षट्कायमें, आहार करनेके 'छह कारणों में तथा आतंक उपसर्ग आदि छह प्रकारके आहार वर्जनके कारणों में नित्य प्रयत्नशाली
(१) २६३ अध्ययन में ३३-३५ गाथामें इनका वर्णन आया है। એમાં નિત્ય પ્રયત્નશીલ રહે છે. અર્થાત્ મહાવ્રતો તથા સમિતિઓનું જે સારી રીતે પાલન કરે છે ઈન્દ્રિયેના વિષમાં જે રાગદ્વેષ કરતા નથી. પાંચ लियामानु२ परिवर्तन ४२ छ ते भिक्षु संसारमा प्रमाण ४२ता नथी. ॥ ७ ॥
" लेसासु" त्या।
मन्वयार्थ-जे भिक्खू-यः भिक्षुः २ मिक्षु छसु काएसु छक्के आहारकारणे निच्चं जयई से मंडले न अच्छइ-षट्सु लेश्यासु कायेसु षट्के नित्यं यतते स मंडले नास्ते ७ प्रारी वेश्यामोमां, पृथिव्याहि षटूयमी, माहार ४२वाना છે કારણોમાં, તથા આંતક ઉપસર્ગ આદિ છ પ્રકારનાં આહાર વજનનાં
उत्तराध्ययन सूत्र:४