Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनीटीका अ. ३१ चरणविधिवर्णनम् यत्नं कुरुते, स मण्डले संसारे, नास्ते-न तिष्ठति, मोक्षं गच्छतीत्यर्थः। अस्मिअध्ययने-एकस्मात् स्थानादारभ्य त्रयस्त्रिंशत् स्थानपर्यन्तानि स्थानानि मोक्तानि-तेषां विस्तरतो वर्णनं तु आवश्यकसूत्रे मत्कृतमुनितोषिणी टोकायां विलोकनीयम् ॥ २०॥ मूलम्-इइएएसु ठाणेसु, जो भिक्खू जयइ सया। से खिप्पं सव्वसंसारा, विप्पमुच्चइ पंडिए तिबेमि ॥२१॥
॥ इइ चरणविहिज्ज समत्तं ॥
भावी नहीं, ऐसे सिद्धों इकतीस गुणोंमें, तथा शुभ व्यापाररूप आलोचनादिक बत्तीस गुणोंमें (तेत्तीसासायणासुय-त्रयस्त्रिंशदाशातनासु च) एवं अहंदादि विषयक तेतीस आशातनाओंमें, (निच्च जयइ से मंडले न अच्छइ-नित्यं यतते स मंडले नास्ते) सदा प्रयत्नशाली रहता हैअर्थात्-सिद्धोंके गुणोंमें श्रद्धान करता है तथा आलोचनादिकोंका सेवन करता है एवं आशातनोंका परिहार करता है वह संसारसे पार हो जाता है । इस अध्ययनमें एक स्थानसे लेकर तेतीस स्थान कहे हैं। इन सबका विस्तारपूर्वक वर्णन आवश्यक सूत्रकी मुनितोषिणी टीकामें किया गया है ॥२०॥
એવા સિદ્ધોના એકત્રીસ ગુણેમાં, તથા શુભ વ્યાપારરૂપ આલેચનાદિક બત્રીસ शुपमा भने तेत्तीसासायणासु य-त्रयस्त्रिंशदाशातनासु च म विषय त्रीस यातनाममा निच्चं जयई से मंडले न अच्छइ-नित्यं यतते स मंडले नास्ते સદા પ્રયત્નશાળી રહે છે-અર્થાત્ સિદ્ધોના ગુણોમાં શ્રદ્ધાન કરે છે, તથા આલોચનાદિકોનું સેવન કરે છે. અને આશાતનાઓને પરિહાર કરે છે, એ સંસારથી પાર બની જાય છે. આ અધ્યયનમાં એક સ્થાનથી લઈને તેત્રીસ સ્થાન બતાવેલ છે. આ સહુનું વિસ્તાર પૂર્વક વર્ણન આવશ્યક સૂત્રની યુનિ. तोषिel मा ४२वामां आवे छे. ॥२०॥
उत्तराध्ययन सूत्र:४