Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका. अ०३२ प्रमादस्थानवर्णनम्
दुःखममोक्षोपायमाह-- मूलम्-नाणस्स सव्वस्स पगालणाए, अन्नाणमोहस्त विवजेणाए।
एगस्स दोसस्स य संखएणं, एगंतसुक्खं समुवेइ मोर्खइ ॥२॥ छाया- ज्ञानस्य सर्वस्य प्रकाशनया, अज्ञानमोहस्य विवर्जनया ।
रागस्य द्वेषस्य च संक्षयेण, एकान्तसौख्यं समुपैति मोक्षम् ।।२।। टीका-'नाणस्स' इत्यादि
सर्वस्य ज्ञानस्य आभिनिवोधिकज्ञानादेः । प्रकाशनया-निर्मलीकरणेन, अनेन सम्यग्ज्ञानात्मको मोक्षहेतुरुक्तः। तथा-अज्ञानमोहस्य-अज्ञानं-मत्यज्ञानादिकं, मोहः-दर्शनमोहनीयम् , तयोः समाहारेऽज्ञानमोहं, तस्य विवर्जनयामिथ्याश्रुतश्रवण कुदृष्टि सङ्गपरिहारादिना परिहारस्तया, अनेन सम्यग्दर्शनात्मको
भावार्थ- अनादिकाल से इस जीव के साथ जो मिथ्यात्वादि कारणवाला शारीरिक एवं मानसिक दुःख लगा हुआ है उसकी जब आत्यंतिक निवृत्ति हो जाती है तो उसीका नाम मुक्ति है। यह दुःखाभावरूप नहीं है। यह मुक्ति जीव को किस तरह प्राप्त होती है यह बात सूत्रकार शिष्यों को समझाते हैं, और साथ में यह भी कहते हैं कि यह एकान्तहित विधायक है ॥ १॥
अब दुःख से छूटने का उपाय कहते हैं-'नाणस्स' इत्यादि ।
अन्वयार्थ-(सवस्स नाणस्त पगासणाए अबाण मोहस्स विवज्जणाए रागस्स दोसस्स य संखएणं एगन्तसुक्ख मोक्खं समुवेइ-सर्वस्य ज्ञानस्य प्रकाशनया, अज्ञान मोहस्य च विवर्जनया, रागस्य वेषस्य च संक्षयेण एकान्तसौख्यं मोक्षं समुपैति) आत्मा आभिनिबोधक आदि
ભાવાર્થ—અનાદિકાળથી આ જીવની સાથે જે મિથ્યાત્વ આદિ કારણવાળા શારીરિક અને માનસિક દુઃખ લાગેલ છે. એની જ્યારે અત્યંતિક નિવૃત્તિ થઈ જાય છે. આનું જ નામ મુક્તિ છે. એ દુઃખાભાવરૂપ નથી. આ મુક્તિ જીવને કઈ રીતે પ્રાપ્ત થાય છે. આ વાત સૂત્રકાર શિષ્યોને સમજાવે છે. અને સાથે સાથ એ પણ બતાવે છે કે, આ એકાન્તહિત વિધાયક છે. તે ૧ |
मथी छुटवाना पाय ४ामा मावे छे-"नाणस्स" त्या ! मन्वयार्थ:-सव्वस्स नाणस्स पगासणाए अन्नाणमोहत्स विवजणाए एगस्स दोसस्स य संखएणं एगंतसुखं मोक्खं समुवेइ-सर्वस्य ज्ञानस्य प्रकाशनया अज्ञानमोहस्य च विवर्जनया रागस्य द्वेषस्य च संक्षयेण एकान्तसौख्यं मोक्षं समुपैति मात्मा मालि.
उत्तराध्ययन सूत्र :४