Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसूत्रे तथा ध्यानयोढिकम्-आर्द्ररौद्ररूपं च वर्जयति, स मण्डले संसारे, नास्ते-न तिष्ठति, मोक्षं गच्छतीत्यर्थः ।ध्यानस्य चतुर्विधत्वादिहप्रस्तावे तस्याभिधानम्॥६॥ मूलम्-वएV इंदिय॑त्थेसु, समिईसु किरियासु य ।
जे भिक्खू जयंई निच्चं, से" ने अच्छइ मंडेले ॥७॥ छाया-व्रतेषु इन्द्रियार्थेषु, समितिषु क्रियासु च ।
यो भिक्षु यतते नित्यं, स नास्ते मंडले ॥७॥ टीका-'वएसु' इत्यादि
यो भिक्षुः व्रतेषु-प्राणातिपातविरमणादिषु, पञ्चमहाव्रतेषु, इन्द्रियार्थेषु= शब्दादिविषयेषु, समितिघु-ईर्यादिषु पञ्चसु, क्रियासु-कायिक्याधिकरणिकी प्राद्वेषिकी-पारितापनिकी-प्राणातिपातिकीरूपासु च नित्यं यतते यत्नं कुरुते, देशकथा तथा राजकथा इनचार विकथाओंका क्रोध, मान, माया, तथा लोभ इन चार कषायोंका, आहारसंज्ञा, भयसंज्ञा, मैथुनसंज्ञा, तथा परिग्रहसंज्ञा इन चार संज्ञाओंका आतध्यान तथा रौद्रध्यान इन दो दुानोंका सदा परित्याग करता रहता है वह इस संसारसे पार हो जाताहै।॥६॥
वएसु' इत्यादि।
अन्वयार्थ-(जे भिक्खु-यः भिक्षुः) जो भिक्षु (वएस्सु इंदियत्थेसु समिईमु य किरियासु निच्च जयइ स मंडले न अच्छइ-व्रतेषु इन्द्रियाथेचु समितिषु च क्रियासु नित्यं यतते स मंडले नास्ते) प्रागातिपात विरमण आदिरूप महावतोंमें, शब्दादिक इन्द्रियों के विषयों में, ईसमिति आदि पांच समितियोंमें, तथा कायिकी, आधिकरणिकी, प्रादेषिकी, पारितापनिकी, एवं प्राणातिपातिकीरूप पांच क्रियाओंमें આવી ચાર વિકથાઓનું ક્રોધ, માન, માયા તથા લેભ. આ ચાર કષાને આહાર સંજ્ઞા, ભયસંજ્ઞા. મિથુનસંજ્ઞા તથા પરિગ્રહસંજ્ઞા આ ચાર સંજ્ઞાઓને, આધ્યાન તથા રૌદ્રધ્યાન આ બે દુર્ગાનાને સદા પરિત્યાગ કરતા રહે છે. त ॥ संसारथी पा२ लय छे. ॥६॥
"वएस"त्यादि।
स-पयार्थ-जे भिक्खू-यः भिक्षुः २ भिक्षु वएसु इंदियत्थेसु समिईसुय किरियासु निच्वं जयइ स मंडले न अच्छइ-व्रतेषु इन्द्रियार्थेषु समितिषु च क्रियाषु नित्यं यतते स मण्डले नास्ते प्रातिपात, विरमणु मा३ि५ महावतोमi Awes ઈન્દ્રિયોના વિષયોમાં, ઈય સમિતિ આદિ પાંચ સમિતિમાં, તથા કાયિકી, અધિકરણિકી, પ્રાધેષિકી, પરિતાપનિકી, અને પ્રાણાતિપાતિકી, રૂપ પાંચ ક્રિયા
उत्तराध्ययन सूत्र:४