Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३१ चरणविधिवर्णनम्
मूलम् - विगहा कसायसन्नाणं, झणाणं च दुयं तेहा ।
0
जे' भिक्खू वेज्जई निच्च, से नं अच्छाई मंडेले ॥६॥ छाया - विकथा कषायसंज्ञानां ध्यानयोश्च द्विकं तथा । यो भिक्षुर्वर्जयति नित्यं स नास्ते मण्डले ॥ ६ ॥
7
टीका - विगहा कसायसन्नाणं ' इत्यादि
४२९
यो भिक्षुः विकथा संज्ञानां विकथा - स्त्री भक्त देश राजभेदाच्चतुर्धा, कषायाःक्रोधमानमायालोभाः, संज्ञा : - आहारभय मैथुनपरिग्रहाख्यास्तेषां प्रत्येकं चतुष्कं प्रसिद्ध ही है । कागली आदि पक्षी अपने नीड़की तथा बच्चोंकी रक्षा निमित्त चोचों द्वारा साधुओं पर विविध प्रकारके उपद्रव करती हैं। मनुष्य भी हँसी से, प्रदेष से, परीक्षा करनेके अभिप्रायसे, तथा कुशील प्रति सेवना करनेके भावसे साधुसाध्वियों पर उपसर्ग करते हैं । इसी तरह साधुओं पर घट्टन, प्रपतन, स्तम्भन, संश्लेषणसे उद्भूत उपसर्ग भी आते हैं । अथवा वात, पित्त और कफ तथा संनिपातसे जायमान उपसर्ग उद्भूत होते हैं । साधुका कर्तव्य है कि वह इन समस्त उपसर्गों को क्षमता भावसे सहन करे । इनके सहन करने से वह संसार से मुक्त हो जाता है। ' विगहा ' इत्यादि ।
अन्वयार्थ - (जे भिक्खू - यः भिक्षुः) जो भिक्षु (विगहा कसायसन्नाणं ज्झाणाणं य दुयं निच्च वज्जइ से मंडले न अच्छ-विकथाकषायसंज्ञानां ध्यानयोश्च द्विकं नित्यं वर्जयति स मंडले नास्ते) स्त्रीकथा, भक्तकथा,
જ છે. કાગડી આદિ પક્ષી પેાતાના માળાની તથા અચ્ચાની રક્ષા નિમિત્ત ચાંચા દ્વારા વિવિધ પ્રકારના ઉપદ્રવ કરે છે. મનુષ્ય પણ હાંસીથી, પ્રદેશથી, પરીક્ષા કરવાના અભિપ્રાયથી, તથા કુશિલ પ્રતિસેવના કરવાના ભાવથી સાધુ, સાધ્વિએ ઉપર ઉપસ કરે છે. આજ પ્રમાણે સાધુએ ઉપર ઘટ્ટન, પ્રપતન, સ્તમ્ભન, સંશ્લેષણુથી ઉદ્ભૂત એવા ઉપસગ પણ આવે છે. અથવા વાત; પિત્ત અને કફ઼ તથા સનિપાતથી જાયમાન ઉપસર્ગ ઉદ્ભૂત થાય છે. સાધુઓનુ કર્તવ્ય છે કે, તે આવા સઘળા ઉપસર્ગોનું ક્ષમતા ભાવથી સહન કરે. આના સહન કરવાથી તે સંસારથી મુક્ત બની જાય છે. ॥ ૫॥
"faner" Scule I
अन्वयार्थ —जे भिक्खू-यः भिक्षु ने लिक्षु विगहा कसाय सन्नाणं ज्झाणार्ण च दुयं निच्चं जयइ से मंडले न अच्छइ - विकथा कषायसंज्ञानां ध्यानयोश्वद्विकं नित्यं वर्जयति स मंडले नास्ते स्त्री उथा, लस्त था, देशञ्ज्था तथा २०४५था
उत्तराध्ययन सूत्र : ४