Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
४१.
उत्तराध्ययनसूत्रे समसेवनंशय्यापीठादिसेवनम् , विवक्तशयनासनं नाम बाह्यं तप उच्यते । उपलक्षणं चैतद् एषणीयफलकादिग्रहणस्य । अनया गाथया विविक्तचर्या नाम संलीनता निर्दिष्टा भवति । इयं शेष संलीनतोपलक्षणम् । संलीनता हि चतुर्विधा-इन्द्रियसंलीनता, कषायसंलीनता, योगसंलीनता, विवक्तचर्या चेति । तथाचोक्तम्
इंदिय १ कसाय २ योगे ३, पडुच्च संलोणया मुणेयन्या ।
तह जा विवित्तचरिया ४, पण्णत्ता वीयरागेहि ॥१॥ छाया-इन्द्रियकषाययोगान् , प्रतीत्य संलीनता ज्ञातव्या ।
तथा या विविक्तचर्या, प्रज्ञप्ता वीतरागैः ॥ १॥ तत्रेन्द्रियसंलीनता-मनोज्ञामनोज्ञेषु शब्दादिषु रागद्वेषाकरणात् । कषायसंलीनता तदुदयनिरोधादेः । योगसलीनतामनोवाकायानां शुभेषु प्रवृत्तेरशुभानिवृत्तेश्च । विविक्तचर्याअत्रैवोक्तेति बोध्यम् ॥ २८ ॥ विवजिते) स्त्री पशु पंडक आदिसे रहित हो ऐसे स्थानमें ( सयणासण सेवणया-शयनासनसेवनता) सोना बैठना इसका नाम (विवित्तसयणासणं-विवित्तशयनासन) विविक्त शय्याशन है। इस विविक्त शयनासनरूप संलीनतासे अवशिष्ट संलीनताओंका ग्रहण हो जाता है। इन्द्रियसलीनता, कषायसंलीनता, योगसंलीनता तथा विविक्तचर्या, इस तरह संलीनता चार प्रकारकी है। कहा भी है-"इंदिय कसाय योगे पडुच्च संलीणया मुणेयव्वा ।
तह जा विवित्तचरिया पण्णत्ता वीयरागेहिं ॥१॥" मनोज्ञ एवं अमनोज्ञ पदार्थो के विषयमें रागद्वेष करनेका त्याग करना यह इन्द्रिय संलीनता है। क्रोध, मान, माया एवं लोभ इन कषायोंके उदयका निरोध करना सो कषाय संलीनता है। मन, वचन एवं काय पी, ५२, ५७४ माहिथी २डित डाय, मावा स्थानमा सयणासणासेवणयाडायनासनसेवनता सुबु मेस मार्नु नाम विवित्तसयणासणं-विवितशयनासन વિવિક્ત શસ્યાસન છે. આ વિવિક્ત શયનાસનરૂપ સંલીનતાથી અવશિષ્ઠ સંલીલતાઓનું ગ્રહણ થઈ જાય છે. ઈદ્રય સંલોનતા, કષાય સંલીનતા, ગલીનતા, તથા વિવિક્તચર્યા, આ પ્રમાણે સલીનતા ચાર પ્રકારની છે. કહ્યું પણ છે
"इंदिय कसाय योगे पंड्डुच्च संलोणया मुणेयव्वा ।
तह जा विवित्तचरिया पण्णत्ता वीयरागेहिं ॥१॥" મને અને અમને પદાર્થોના વિષયમાં રાગદ્વેષ કરવાને ત્યાગ કરે છે ઈન્દ્રિય સંસીનતા છે. કોધ, માન, માયા અને લેભ, આ કષાયના ઉદયને નિરાધ કર એ કષાય સંલીનતા છે. મન, વચન, અને કાયા આ ત્રણ
उत्तराध्ययन सूत्र:४