Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका. अ० ३० दशविधप्रायश्चित्तवर्णनम्
४१३
तत् कथमनयो रेकरूपत्वं स्यात् ? उच्यते - अभेदारोपणालोचनादिकमपि आलोचनाहौदि शब्देनोक्तम् । इह हि पापान्यालोचनादीनां विषयः, आलोचनादीनि च विषयीणीति । किं नाम तत् प्रायश्चित्तम् ? इत्याह- 'जे' इत्यादि, यत् - तपोऽनुष्ठानं भिक्षुः- मुनिः सम्यग् वहति पापविशुद्धयर्थं सुष्ठुरित्या समाचरति तत् प्रायश्चित्तमाख्यातमिति ।
प्रायश्चित्तस्य दशविधत्वं प्रोक्तम्
" आलोयण पडिकमणे, मोस विवि तहा विउसग्गे । तव - छेय-मूल अणव, उप्पा य पारंचिए चैव ॥ १ ॥ " छाया - आलोचना प्रतिक्रमणं, मिश्र विवेकस्तथा व्युत्सर्गः । तपश्छेदोमूलमनवस्थाप्यता च पारिश्चिकमेव ॥ १ ॥
आलोचनाई हैं । अतः जब पापकर्म आलोचनाई हैं और उनकी विशोधिका ही आलोचना है तो फिर इन दोनों में एकरूपता कैसे आसकती हैं।
उत्तर - अभेदके आरोपसे आलोचनादिक भी आलोचनाहीदि शब्दसे कहे दिये गये हैं। पापादिक आलोचनादिकोंके विषय हैं। तथा आलोचना आदिक विषयी हैं। प्रायश्चित्त किसको कहते हैं इस पर कहते हैं कि (जं भिक्खू सम्मं वहई - यद् भिक्षु र्वहति सम्यक् ) जिस तपको भिक्षु अपनी पापविशुद्धि के लिये सम्यगरूपसे आचरित करता है (तं पायच्छित्तं आहियं तत् प्रायश्चित्तं आख्यातम् ) वह प्रायश्चित्त कहा जाता है । (पायच्छित्तं तु दसविहं प्रायश्चित्तं तु दशविधम् ) वह प्रायश्चित्त दस प्रकारका है वह इस प्रकार है-आलोचना, प्रतिक्रमण, तदुभय, विवेक, व्युत्सर्ग, तप, छेद, मूल, अनवस्थाप्य, पारंचिक | लगे हुवे पापको
I
-
ચના છે. આથી જ્યારે પાપકમ આલેાચના છે અને એની વિશેાધિકા જ આલેાચના છે તે પછી આ બન્નેમાં એકરૂપતા કઇ રીતે આવી શકે છે ?
ઉત્તર-અભેદના આરાપથી આલેાચનાદિક પણ આલેાચનાદિ શબ્દથી કહેવાયેલ છે. પાપાર્કિક આલેાચનાદિકાના વિષય છે. તથા આલેાચના આફ્રિક વિષયી છે. પ્રાયશ્ચિત્ત કાને કહેવામાં આવે છે. આના અંગે કહે છે કે, जं भिक्खू सम्मं वहइ - यद् भिक्षुर्वहति सम्यकू ने तपने लिक्षु पोतानी पायविशुद्धिना भाटे सभ्यग३पथी आयरित रे छे तं पायश्चित्तं आहियं तत् प्रायश्चित्तं आण्यासम् तेने आयश्चित्त उडेवामां आवे छे. पायश्चित्तं तु दसविहं - प्रायश्चित्तं तु दशविधम् એ પ્રાયશ્ચિત્ત દસ પ્રકારનાં છે. જે या प्रभाऐ छे-आतेोयना, अतिभार, तहुलय, विवेऊ, व्युत्सर्ग, तप, छेह, भूल, अनवस्थाच्य, पारथिङ लागेसां
उत्तराध्ययन सूत्र : ४