Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४१६
उत्तराध्ययनसूत्रे
"
यद्वा- पारमन्तं प्रायश्चित्तानामञ्चतीति पाराञ्चितम् तत् उत्कृष्टस्य प्रायश्चित्तस्या भावात् । इत्येवं दशविधं प्रायश्चित्तं प्रायश्चित्तनामकं तपस्तीर्थकरादिभिरुक्तमित्यर्थः ॥
विनयमाह -
मूलम् - अब्भुट्टोणं अंजलिंकरणं, तैहेवासर्णेदायणं । गुरुभत्तिभावसुस्सा, विणओ ऐस वियाहिओ ॥३२॥
छाया - अभ्युत्थानं अञ्जलिकरणं, तथैवासनदानम् ।
गुरुभक्तिर्भावशुश्रूषा, विनयष व्याख्यातः || ३२ |
टीका-' अभुट्टाणं' इत्यादि --
अभ्युत्थानं - गुर्वादीनां संमानार्थं तदभिमुखमुत्थानम्, अञ्जलिकरण करद्वयस्य संपुटाकारेण योजनम्, तथा आसनदानं पीठादिदानम् । एवकारः पादपूरणे, तथा - गुरुभक्तिः, गुरुविषयोऽनुरागः, तथा - भावशुश्रूषा = भावः - अन्तःकरणं तेन क्षेत्र, काल, एवं तपकी अपेक्षा पार पहुँच जाता है अथवा प्रायश्चित्तोंके पार पहुँच जाता है उसका नाम पारांचित प्रायश्चित्त है १० । इससे उत्कृष्ट और कोई प्रायश्चित्त नहीं है। यह सबसे ऊँचा प्रायश्चित्त है । इस प्रकार प्रायश्चित्त नामक यह दशविध आभ्यन्तर तप होता है ॥ ३१ ॥ विनय तप इस प्रकार है- 'अब्भुट्टाणं' इत्यादि ।
अन्वयार्थ - ( अन्भुट्ठाणं - अभ्युत्थानम् ) गुरु आदि मान्यजनोंके समक्ष सन्मान प्रदर्शित करनेके लिये खडे हो जाना अभ्युत्थान है । (अंजलिकरणं -अञ्जलिकरणं) दोनो हाथों को उनके समक्ष जोडना अंजलिकरण है (तदेव आसणदायणं- तथैवासनदानम्) उनको उच्च आसन प्रदान करना यह आसनदान है । (गुरुभत्ति भावसुस्सूसा - गुरुभक्तिर्भाव તપની અપેક્ષા પાર પહેાંચી જાય છે. અથવા પ્રાયશ્ચિત્તોની પાર પહેાંચી જાય છે. આનુ નામ પારાંચિત પ્રાયશ્ચિત્ત છે. ૧૦, આનાથી ઉત્કૃષ્ટ ખીજું કાઈ પ્રાયશ્ચિત્ત નથી. આ સહુથી ઊંચું પ્રાયશ્ચિત્ત છે. આ પ્રમાણે પ્રાયશ્ચિત્ત નામનું આ દવિધ આભ્યંતર તપ થાય છે. ૫૩૧૫
विनय तयने। आा अठार छे - " अब्भुट्ठाणं " त्याहि !
मन्वयार्थ – अब्भुट्ठाणं-अभ्युत्थानम् गु३ माहि मान्य भनानी सामे सन्भान अदृर्शित ४२वा माटे उला रहेवु, मल्युंत्थान छे. अंजलिकरणं -अञ्जलि करणं भन्ने हाथोने शोभनी सामे लेडवा मनसि ४२७५ छे. तहेव मासणदायणंतथैवासनदानम् खेमने उस्य आसने मेसाउवा ते आसन हान छे. गुरुभत्ति भावसुस्सूसा - गुरुभक्तिर्भाव शुश्रूषा गुड्ना विषयमा अनुराग राभव ते शुभक्ति
उत्तराध्ययन सूत्र : ४