Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३१२
उत्तराध्ययनसूत्रे लाघविता तो लघुत्वमित्यर्थः । द्रव्यतः स्वल्पोपकरणधारित्वं, भावतस्तु अप्रतिबन्धविहारित्वेन जनयति । लघुभूतश्च खलु जीवः, अप्रमत्तः=प्रमादरहितो भवति, तथा-प्रकटलिङ्गः प्रकट-स्थविरकल्पवेषेण स्फुट लिङ्गं चिह्न यस्य स तथा, भवति । तथा-प्रशस्तलिङ्गः प्रशस्त-समीचीनं जीवरक्षणोपयोगि, लिङ्गं चिह्नरजोहरण-सदोरकमुखवस्त्रिकादिकं यस्य स तथा, भवति । तथा-विशुद्धसम्यक्त्वः =निमलसम्यक्त्वो भवति । तथा-सत्त्वसमितिसमाप्तः सत्त्वं च समितयश्च सत्त्वसमितयस्तामिः समाप्तः-संपूणः, धैयसमिति सपन्न इत्यथः । ततः पुनः सर्वप्राणभूतजीवसत्त्वेषु, इह प्राणाः-पाणवन्तः, द्वीन्द्रिया स्त्रीन्द्रिया श्चतुरिन्द्रियाः, भूतास्तरवश्व, जीवाः-पञ्चन्द्रियाश्च, सत्त्वाः-पृथिव्यप्तेजोवायवश्च प्राणभूतजीवसत्त्वाः, यति) प्रतिरूपता से लाघवता उत्पन्न होती है। (लघुभूएणं जीवे अप्पमत्ते पागडलिंगे पसत्थलिंगे विसुद्धसम्मत्त सत्तसमिहसम्मत्ते सव्वप्पाणभूय जीवसत्तेसु विससणिज्जरूवे अप्पपडिलेहे जिइंदिए विउलतवसमिइ समन्नागए यावि भवइ-लघुभूतश्च खलु जीवः अप्रमत्तः प्रकटलिङ्गः प्रशस्तलिङ्गः विशुद्धसम्यक्त्वः सत्वसमिति समाप्तः सर्वप्राणभूतजीवसत्वेषु विश्वसनीयरूपः अप्रत्युपेक्षितः जितेन्द्रियः विपुलतपः समितिसमन्वागतश्चापि भवति) जब जीव लघुभूत हो जाता है तो वह अप्रमत्त-प्रमादरहित बन जाता है। तथा उसका चिह्न-स्फुट-सब के पहचानमें आनेवाला हो जाता है । रजोहरणरूप तथा उसके सदोरकमुखवस्त्रिका आदि रूप साधु का वेष प्रशस्त हो जाता है। उसका सम्यक्त्व विशुद्ध हो जाता है। सत्त्व-धैर्य एवं समितियों से वह परिपूर्ण बन जाता है। समस्त प्राणियोंमें-द्विन्द्रियादिक विकलत्रय जीवों में, भूतों में-वनस्पतियों में, उत्पन्न थाय छ. लघुभूएणं जीवे अप्पमत्ते पागडलिंगे पसत्थलिंगे विसुद्धसम्मत्ते सत्तसमियसम्मत्ते सव्वप्पाणभूय जीवसत्तेसु विसणिज्जरूवे अप्पडिलेहे जिइंदिए विउलतवसमिइसमन्नागए यावि भवइ-लघुभूतश्च खलु जीवः अप्रमत्तः प्रकटलिङ्गः प्रशस्तलिङ्गः विशुद्धसम्यक्त्वः सत्वसमितिसमाप्तः सर्वप्राणीभूतजीवसत्वेषु विश्वसनीयरूपः अप्रत्युप्रेक्षितः जितेन्द्रीयः विपुलतपः समितिसमन्वागतश्चापि भवति જ્યારે જીવ લધુભૂત થઈ જાય છે, ત્યારે તે અપ્રમત–પ્રમાદ રહિત બની જાય છે. તથા તેનું ચિહ્ન-ફુટ સહના જાણવામાં આવે તેવું થઈ જાય છે રજોહરણ રૂપ તથા સરકમુખત્રિકા આદિ રૂપ સાધુને વેશ પ્રશસ્ત થઈ જાય છે. એનું સમ્યકત્વ વિશુદ્ધ બની જાય છે. સત્ય, ધૈર્ય અને સમિતિઓથી તે પરિ પૂર્ણ બની જાય છે. સઘળા પ્રાણીઓમાં-બેઈન્દ્રિયવાળા વિકલત્રય જીવમાં, ભૂતેમાં–વનસ્પતિઓમાં,જીમાં–પાંચ ઈન્દ્રિય પ્રાણીઓમાં તથા સમાં–પૃથ્વી,
उत्तराध्ययन सूत्र:४