Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३१६
उत्तराध्ययनसूत्रे सर्वगुणवत्ता च वीतरागतायाः सद्भावेस्यादिति पश्चचत्वारिंशत्तमा तामाह
मूलम्-वीयरागयाए णं भंते ! जीवे किंजणेइ ?। वीयरागयाए नेहाणुबंधणाणि तहाणुबंधणाणि य वोच्छिदइ,मणुन्नामणुन्नेसु सदरूवगंधरसफरिसेसु चेव विरज्जइ ॥ सू० ४५॥ ___ छाया-चीतरागतया खलु भदन्त ! जीवः किं जनयति ?। वीतरागतया स्नेहानुबन्धनानि तृष्णानुबन्धनानि च व्यवच्छिनत्ति, मनोज्ञामनोज्ञेषु शब्दरूपगन्ध रसस्पर्शेषु चैव विरज्यते ॥४५॥
टीका-वीयरागया' इत्यादि
हे भदन्त ! वीतरागतया वीत:-नष्टः रागो मायालोभरूपः, उपलक्षणत्वात. क्रोधमानरूपो यस्य द्वेषश्च स वीतरागस्तस्य भावो वीतरागता, तया-रागद्वेषाभावेन जीवः किं फलं जनयति ? । भगवानाह-हे शिष्य ! वीतरागतया स्नेहानुजीवः शारीरमानसानां दुःखानां नो भागी भवति) इन अपुनरावृत्तिरूप मुक्तिधामको प्राप्त हुआ जीव शारीरिक एवं मानसिक दुःखोंका भागी नहीं बनता है। किन्तु सिद्धिके सुखोका ही केवल भोगी बनता है। अर्थात्-केवलज्ञान केवलदर्शन आदि गुणोंसे युक्तता ही सर्वगुणसंपन्नता है। इसके प्रभावसे जीव नियमतः मुक्तिका भागी बन जाता है।४४।
वीतरागताके सद्भावमें सर्वगुणवत्ता होती है । अतः पैंतालीसवे बोलमें वीतरागताको सूत्रकार कहते हैं—'वोयरागयाए णं' इत्यादि । ____अन्वयार्थ (भंते वीयरागरयाए णं जीवे किं जणेइ-भदन्त ! वीतरागतया खलु जीवः किं जनयति ) हे भगवन् ! वीतरागतासे जीव किस गुणको अपने आपमें उत्पन्न करता है ? उत्तर-(वीयरागरयाए नेहाअपुनरावृत्तिं प्राप्तश्च जीवः शरीरमानसानां दुःखानां नो भागी भवति से मथुन।. વૃતિ મુક્તિ ધામને પ્રાપ્ત બનેલ જીવ શારીરિક અને માનસિક દુઃખને ભેગવનાર બનતા નથી પરંતુ સિદ્ધિના સુખેને ભગવનાર જ બને છે. અર્થાત-કેવળજ્ઞાન, કેવળદર્શન આદિ ગુણેથી યુકત એવી સર્વગુણસંપન્નતા પ્રાપ્ત કરે છે. એના પ્રભાવથી જીવ નિયમતઃ મુકિતને ભોગવનાર બની જાય છે. ૧૪૪માં
વીતરાગના સદ્દભાવમાં સર્વગુણ વત્તા હેય છે, આથી પિસ્તાલીસમા બેલમાં वीतरागन सूत्रा२ मताव छ.-" वीयरागयाए णं" त्यादि ।
भ-क्या--भंते वीयरागरयाएणं जीवे किं जणेइ-भदन्त वीतरागतया खलु जीवः किं जनयति डे सगवान! वीतरागयी ७१ ज्या गुने पातानामां उत्पन्न ४ १ त२-चीयरागयाए नेहाणुबंधणाणि तण्हाणुबंधणाणि य वोच्छि
उत्तराध्ययन सूत्र :४