Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३६६
उत्तराध्ययनसूत्रे अध्ययनार्थमुपसंहरन् सुधर्मास्वामी जम्बूस्वामिनमाह
मूलम्-एस खलु सम्मत्तपरकमस्त अज्झयणस्स अट्टे समणेणं भगवया महावीरेणं आघविए पण्णविए परूविए निर्देसिए उवदंसिए तिबेमि ॥ सू० ७४ ॥
॥ इइ सम्मत्तपरक्कमे समत्ते ॥ छाया-एप खलु सम्यक्त्वपराक्रमस्याध्ययनस्यार्थः श्रमणेन भगवता महावीरेण आख्यातः प्रज्ञापितः प्ररूपितः निदर्शितः, उपदर्शित इति ब्रवीमि ॥७४॥
टीका-'एस खलु' इत्यादि ।
हे जम्बू ! एषः अनन्तरोक्तः, खलु-निश्चयेन, सम्यक्त्वपराक्रमस्य-सम्यक्त्वपराक्रमनामकस्य, अध्ययनस्यार्थः श्रमणेन भगवता महावीरेण, आख्यातः= समय में ही प्राप्त होने का है । क्यों कि आयुष्क आदि कर्मों के क्षय का जो समय है वही निर्वाण प्राप्ति का समय है। इस लिये अन्तरालमें समयान्तरका अभाव होने से अन्तरालस्थ प्रदेशोंका अस्पर्शन कहा गया हैं। तथा इसका और भी सूक्ष्म अर्थ जो हो वह केवलि ज्ञानगम्य ही है। ___ अब अध्ययन के अर्थका उपसंहार करते हुए श्री सुधर्मास्वामी जंबूस्वामीसे कहते हैं-' एस खलु ' इत्यादि। ___ अन्वयार्थ-हे जम्बू ! ( एसो-एषः ) यह अनन्तरोक्त (सम्मत्तपर कम्मस्स अज्झयणस्स अट्टे-सम्यक्त्वपराक्रमस्य अध्ययनस्य अर्थः) सम्यक्त्वपराक्रमनामक अध्ययन का अर्थ (समणेणं भगवया महावीरेणं -श्रमणेन भगवता महावीरेण) स्वयं श्रमण भगवान महावीरने (आघનથી. સિદ્ધાંત તે એક સમયમાં જ પ્રાપ્ત થવાનું છે. કેમકે, આયુષ્યના આદિ કર્મોના ક્ષયને જે સમય છે તેજ નિર્વાણ પ્રાપ્તિને સમય છે. આ કારણે અંત. કાળમાં સમયાન્તરને અભાવ હોવાથી અન્તરાલ પ્રદેશના અસ્પર્શનનું કહેવામાં આવેલ છે. તથા આને બીજે પણ જે સૂક્ષમ અર્થ હોય તે કેવળી જ્ઞાન अभ्य छे. ॥७॥
હવે અધ્યયનના અને ઉપસંહાર કરતાં શ્રી સુધર્માસ્વામી જખ્ખસ્વામીને 38 छ-" एस खलु" त्यादि।
सन्वयार्थ - भ्यू ! एसो-एषः । अनन्तरोत सम्मत्त परकम्मस्स अज्झयणस्स अट्ठ-सम्यक्त्वपराक्रमस्य अध्ययनस्य अर्थः सभ्य४१ ५२॥भ नामना मध्ययनन। मर्थ समणेणं भगवया महावीरेणं-श्रमणेन भगवता महावीरेण स्वयं श्रण लगवान महावी३ आघविए-आख्यातः सामान्य थनथी हेस.
उत्तराध्ययन सूत्र:४