Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३७८
उत्तराध्ययनस्त्रे चतुष्टयात्मिका श्रेणिविवक्ष्यते । सा चतुर्भिर्गुणिता षोडशपदात्मकः प्रतरो भवति । अयं चायामतो विस्तरतश्च तुल्य इत्यस्य स्थापनोपाय उच्यते
एकाद्याद्या व्यवस्थाप्याः, पङ्क्तयोऽत्र यथाक्रमम् । एकादींश्च निवेश्यान्ते, क्रमात् पति प्रपूरयेत् ॥ १॥
अस्यार्थः-एक आदिर्येषां ते एकादयः, एकक-द्विक-त्रिक-चतुष्काः, ते आद्या यासु ता एकाद्याद्याः, पङ्क्तय=श्रेणयः यथाक्रम क्रमानतिक्रमेण व्यवस्थाप्याः-स्थापनीयाः, अयमर्थः-प्रथमा एकाधा-एककादारभ्य-चतुर्थभक्तादारभ्यदशमभक्तपयन्ता प्रथमाश्रेणिरित्यर्थः। द्वितीया-द्विकाद्या-द्विकादारभ्य,-षष्ठभतादारभ्याष्टमदशमचतुर्थभक्तपर्यन्ताद्वितीयेत्यर्थः। तृतीया त्रिकाद्या-त्रिकादारभ्य अष्टमभक्ता-दारभ्य दशमचतुर्थषष्ठभक्तपर्यन्तातृतीयेत्यर्थः । चतुर्थी-चतु
काद्या-चतुष्कादारभ्य,, दशमभक्तादारभ्य चतुर्थषष्ठाष्टमभक्तपर्यन्ता चतुर्थीश्रेणिरित्यर्थः । नन्वेवं सति प्रथमपङ्किरेव परिपूर्णा भवति, द्वितीयाद्यास्तु न पूर्यन्त चतुष्टयात्मक श्रेणीको चारसे गुणा किया जाय तो सोलह आते हैं। इस प्रकार षोडशपदात्मक प्रतर होता है। यह तप आयाम एवं विस्तारकी अपेक्षा तुल्य है । इसकी स्थापना इस प्रकार करना चाहिये-प्रथम श्रेणिमें चतुर्थभक्त, षष्ठभक्त, अष्टमभक्त एवं दशमभक्त इन चार पदोंको लिखना चाहिये तथा द्वितीय पंक्तिमें षष्ठभक्त, अष्टमभक्त, दशमभक्त एवं चतुर्थभक्त, इन चार पदोंको लिखना चाहिये, तृतीय पंक्तिमें अष्टमभक्त, दशमभक्त, चतुर्थभक्त एवं पष्ठभक्त इन चार पदोंको लिखना चाहिये, तथा चतुर्थ पंक्तिमें दशमभक्त, चतुर्थेभक्त, षष्ठभक्त. एवं अष्टमभक्त, इन चार पदोंको लिखना चाहिये।
शंका-इस प्रकार लिखने पर प्रथम पंक्ति ही पूर्ण होती है द्वितीय જે આ પદ ચતુષ્ટયાત્મક શ્રેણીને ચારથી ગુણાકાર કરવામાં આવે તે સોળ આવે છે. આ પ્રમાણે ષોડશ પદાત્મક પ્રતર થાય છે. આ તપ આયામ અને વિસ્તારની અપેક્ષા તુલ્ય છે. આની સ્થાપના આ પ્રમાણે કરવી જોઈએ.-પ્રથમ શ્રેણિમાં ચતુર્થભક્ત, ષષ્ટભક્ત, અષ્ટમભક્ત, અને દશમભક્ત, આ ચાર પદોને લખવાં જોઈએ. તથા બીજી પંકિતમાં ષષ્ટભકત અષ્ટમભકત, દશમભક્ત અને ચતુર્થભકત. આ ચાર પદને લખવાં જોઈએ. ત્રીજી પંકિતમાં અષ્ટમભકત, દશમભક્ત, ચતુર્થ ભકત, અને ષષ્ઠભકત, આ ચાર પદેને લખવાં જોઈએ. તથા ચોથી પંકિતમાં દશમભકત, ચતુર્થભકત, ષષ્ઠભકત, અને અષ્ટમભકત, આ ચાર પદને લખવાં જોઈએ.
શંકા–આ પ્રમાણે લખવાથી પ્રથમ પંકિત જ પુરી થાય છે. બીજી
उत्तराध्ययन सूत्र:४