Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
प्रियदर्शिनी टीका. अ० ३० पक्षान्तरेण मरणालिकानशनवर्णनम् ३८७
" देहमि असंलिहिए, सहसाधाऊहिं रिज्जमाणेहिं ।
जायइ अट्टज्झाणं, सरीरिणो चरिम कालंणि " ॥१॥ इति । छाया-देहे असंलिखिते, सहसाधातुषु क्षीयमाणेसु'
जायते आर्तध्यानं, शरीरिणश्वरमकाले ॥१॥ इति सपरिकर्मोच्यते । यत्तु विद्युद्भिरिभित्तिपतनाभिघातरूपे सयोपातिरोगादिरूपे वा व्याघाते सति संलेखनामकृत्वैव भक्तप्रत्याख्यानादि क्रियते, तदपरिकर्मेति उक्तं च
अविघातो या विज्जू, गिरिभित्तीपडणा य वा होज्जा । संबद्धहत्थपाया, दयो ३ वारण होज्जाहि ॥ १ ॥ एएहि कारणेहिं वाघाइम मरण, होइ बोद्धव्यम् । परिकम्ममकाऊणं पच्चक्खाई, तओ भत्तं ॥ २ ॥ "देहमि असंलिहिए सहसा धाऊहिं खिज्जमाणेहिं।
जायइ अट्टज्झाणं सरीरिणो चरणकालंमि ॥" विजलीका ऊपर गिरना भित्तिके नीचे दब जाना आदि व्याघातके होने पर अथवा प्राणघातक रोगादिरूप व्याघातके होने पर संलेखनाको नहीं धारण करके भी भक्तप्रत्याख्यान आदि तीनों मरणोंको साधु कर लेता है। यह अपरिकर्म है। कहा भी है
"अविघातो या विज्जू गिरिभित्तीपडणा य वा होज्जा। संबद्धहत्थपाया यो व वाएण होज्जाहि ॥१॥
एएहिं कारणेहिं वाघाइम मरण होइ बोद्धव्वम् । परिकर्ममकाऊणं पच्चक्खाई तओ भत्तम् ॥२॥ " देहमि असंलिहिए सहसा धाउहिं खिज्जमाणेहिं ।
जायइ अटुज्झाणं सरीरिणो चरणकालंमि ॥" વિજળીનું ઉપર પડવું, ભીંતની નીચે દબાઈ જવું, આદિ વ્યાઘાતના થવાથી, અથવા પ્રાણઘાતક ગારિરૂપ વ્યાઘાતના થવાથી, સંલેખનાને ધારણ ન કરવા છતાં પણ ભકતપ્રત્યાખ્યાન આદિ ત્રણે મરણને સાધુ કરી લે છે. मा २५५२४ छ. ४ो ५५ छ
"अविघातो या विज्जू गिरिभित्तीपडणा य वा होज्जा ।
संबद्ध हत्थपाया दयोव वारण होज्जाहि ॥१॥ ए ए हि कारणेहि वाघाइम मरण होइ बोद्धव्यम् । परिकर्ममकाऊणं पच्चक्खाई तो भत्तम् ॥२॥
उत्तराध्ययन सूत्र :४