Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३९०
____ उत्तराध्ययनसूत्रे समः, आहारपरित्यागस्योभयत्र तुल्यत्वादिति भावः । इह 'च' शब्दस्त्वर्थे । इदमत्रावधेयम्-भक्तपत्याख्याने स्वशक्त्यनुसारेण पानं विना त्रिविधाहारस्य व्यवच्छेदः, चतुर्विधाहारस्यापि वा भवति-इङ्गिते पादपोपगमने तु चतुर्विधाहारस्य व्यवच्छेद इति चतुर्विधाहार व्यवच्छेदमाश्रित्य साम्यमिति ॥ १३॥
ऊनोदरिकामाहमूलम्-ओमोयरणं पंचहा, समासेण वियाहियं ।
दव्वओ खेत्तकालेणं, भावेणं पज्जवेहि यं ॥१४॥ छाया-अवमौदर्य पञ्चधा, समासेन व्याख्यातम् ।
द्रव्यतो क्षेत्रकालेन, भावेन पर्या यैश्च ॥१४॥ टीका-'ओमोयरणं' इत्यादि ।
अवमौदर्यम्=अवमं-न्यूनम् , उदरं यस्यासावमोदरस्तस्य भाव अवमौदर्यऊन्योदरिका, समासेण=संक्षेपण, पञ्चधा-पंचपकारकं व्याख्यातम् । पञ्चविधत्व निर्हारि अनिहरिमें इन सबमें आहारका परित्याग समान है। इसका
आशय यह होता है कि भक्तप्रत्याख्यानमें अपनी शक्तिके अनुसार पानीके विना अन्य तीन आहारका तथा चतुर्विध आहारका भी परित्याग होता है। तब इंगिनीमरण एवं पादपोषगमनमें तो चारों ही प्रकारके आहारका परित्याग होता है। इस प्रकार चतुर्विध आहारके परित्याग इन सबमें समान रूपसे कही गई है ॥१३॥
अब ऊनोदरी तपके भेद कहते हैं-'ओमोयरणं' इत्यादि ।
अन्वयार्थ-(दवओ खेत्तकालेणं भावेहिं पज्जवेहिय-द्रव्यतो क्षेत्रतो कालेन भावेन पर्यायैश्चैव) द्रव्य, क्षेत्र, काल, भाव तथा पर्यायको अपेक्षा સપરિકર્મ અપરિકર્મમાં, નિહરિ અનિહરિમાં આ સહુમાં આહારનો પરિત્યાગ સમાન છે. તેનો આશય એ છે કે, ભક્તપત્યાખ્યાનમાં પોતાની શકિત અનુ. સાર પાણી વગર બીજ ત્રણ આહારનો તથા ચતુવિધ આહારને પણ પરિત્યાગ થાય છે. ત્યારે ઇંગિની મરણ અને પાદપપગમનમાં તે ચારેય પ્રકારના આહારને પરિત્યાગ કરાય છે. આ પ્રમાણે ચતુર્વિધ આ હારના પરિત્યાગથી આ સધળામાં સમાનતા બતાવવામાં આવેલ છે. જે ૧૩
वे ने तयना मेहने ४ छ-"ओमोयरणं"
स-क्याथ-दव्वो खेत्तकालेणं भावेहिं पजवेहिय-द्रव्यतो. क्षेत्रतो कालेन भावेन पर्यायै चेव द्रव्य, क्षेत्र, ण, मा तथा पर्यायनी अपेक्षा ओमोयरणं
उत्तराध्ययन सूत्र :४