Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४००
उत्तराध्ययनसूत्रे इत्यर्थः, एवम् ईदृशेन, कालविषयाभिग्रहेण तु कालेनावमौदर्य भवति ।'काले कालं' इति वचनाद् देशाचारानुरोधेन यो यत्र भिक्षाकालस्तत्र तस्मिन्नेवकाले भिक्षाटनं कर्तव्यम् , अत्र तु अभिग्रहमपेक्ष्य चतसृणां पौरुषीणां तथा चतुर्थपञ्चमादि भागोन तृतीयपौरुष्याश्योपादानम् ॥ २१ ॥ __ भावावमौदर्यमाहमूलम् इत्थी वा पुरिसो वा, अलंकिओ वा नलंकिओवा वि।
अन्नयरं वयत्थो वा, अन्नैयरेणं व वत्थेणं ॥ २२ ॥ अन्नेणं विसेसेणं, वणेणं भावेमणुमुयंते उ।
एवं चरमाणो खलं, भावोमाणं मुणेयव्वं ॥२३॥ छाया-स्त्री वा पुरुषो वा, अलंकृतो वा अनलंकृतो वाऽपि ।
अन्यतरवयःस्थो वा, अन्यतरेण वा वस्त्रेण ॥२२॥ अन्येन विशेषेण, वर्णेन भावम् अनुन्मुञ्चस्तु ।
एवं चरतः खलु, भावावमत्वं ज्ञातव्यम् ॥ २३ ॥ टीका-'इत्थी वा' इत्यादि
स्त्री वा पुरुषो वा, अलंकृतो वा=आभूषणयुक्तो वा, अनलंकृतो वा-आभूषण प्रकार अभिग्रह करके भिक्षाके लिये भ्रमण करते हुए साधुके कालविषयक अभिग्रह होनेसे काल ऊनोदरी होती है । "काले कालं" इस प्रकारके वचनसे देशाचारके अनुसार जहां सौ भिक्षोकाल होता है उसी कालमें वहां भिक्षाटन करना चाहिये। यहां तो अभिग्रहकी अपेक्षा करके चार पौरुषियोंका तथा चतुर्थ पंचम आदि भाग न्यून तृतीयपौरुषीका उपादान हुआ है ॥२१॥
अब भाव ऊणोदरीको सूत्रकार प्रदर्शित करते हैं-'इत्थीवा' इत्यादि।
अन्वयार्थ–(इत्थी वा पुरिसो वा अलंकिओ वा नलंकिओ वा वि, अन्नया वयत्थो वा अन्नवरेणं व वत्थेणं-स्त्री वा पुरुषो वा अलंकृतो का 100 नहरी थाय छ “काले कालं'' २५ प्रना क्यनयी शियाना मनुસાર ત્યાં એ ભિક્ષાકાળ હોય છે એજ કાળમાં ત્યાં ભિક્ષાટન કરવું જોઈએ. અહીં તે અભિગ્રડેની અપેક્ષા કરીને ચાર પૌરૂષીનું તથા ચતુર્થ પંચમ આદિ ભાગ ન્યૂન ત્રીજી પૌરૂષીનું ઉપાદાન થયેલ છે. મારા
वे मा उनीहरीन सूत्र।२ प्रशित ४२ छ.-"ईत्थीवा" त्याह! भ-क्याथ-इत्थी वा पुरिसो वा अलंकिओ वा नलंकिओ वा वि अन्नया पय
उत्तराध्ययन सूत्र:४