Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ. ३० रसपरित्यागवर्णनम्
४०७ कृत्वा यदि दास्यति, तदा ग्रहीष्यामीत्यादयः। कालाभिग्रहाः-सकलभिक्षाचर निवर्तनावसरे मया पर्यटितव्य मित्यादयः । भावाभिग्रहास्तु हसन् रुदन् वा बद्धो वा यदि दाता दास्यति तदाऽहमादास्ये नत्वन्यथेत्यादयः ॥ २५॥ _रसपरित्यागमाहमूलम्-खीरदहि सप्पिमाई, पंर्णयं पाणभोयणं ।
परिवज्जणं रसाणं तु, भणियं रसविवज्जणं ॥२६॥ छायो-क्षीर दधि सपिरादि, प्रणीतं पानभोजनम् ।
परिवर्जनं रसनां तु, भणितं रसवर्जनम् ॥ २६ ॥ टीका-'खीरदहि' इत्यादि
क्षीरं-दुग्धं, दधि-इदं प्रसिद्धार्थकम् , सपिः-घृतम् , आदि शब्दाद् गुडपक्यानादीनां ग्रहणम् , तथा प्रणीतं-सरसं व्याघारितं, पानभोजनं पानं-पानकं खजूरदिक भोजनको लूंगा' सो द्रव्याभिग्रह है। 'जो दाता देहलीको अपनी जंघाके बीचमें करके भोजन देगा उससे भिक्षा लूंगा' सो क्षेत्राभिग्रह है। 'समस्त भिक्षुक जब भिक्षा ले आवेंगे तब मैं भिक्षा लेने जाऊँगा' ऐसा नियम करना सो कालाभिग्रह है। 'हँसता हुआ, या रोता हुआ अथवा बद्ध हुआ दाता भिक्षा देगा तो ही लूंगा' ऐसा नियम करना भावाभिग्रह है ।। २५ ।।
अब रसपरित्यागका स्वरूप कहते हैं-'खीरदहि०' इत्यादि ।
अन्वयार्थ-(खीर दहि सप्पिमाई-क्षीर दधि सपिरादि) क्षीर-दुग्ध, दधि, सर्पि-घृत इन रसोके तथा गुड़में पके हुए अन्न तथा (पणीयं पाण भायणं-प्रणीतं पानभोजनम् ) जिसमें बगार लगा हो ऐसे भोजन पान
નને લઈશ” એ દ્રવ્યાભિગ્રહ છે. “જે દાતા દેહલીને પિતાની જેઘાની વચમાં કરીને ભેજન આપશે તેનાથી ભેજન લઈશ.” એ ક્ષેત્રાભિગ્રહ છે. “સઘળા ભિક્ષુ જ્યારે ભિક્ષા લઈને આવશે ત્યારે હું ભિક્ષા લેવા જઈશ” એ નિયમ કરો તે કાળ અભિગ્રહ છે. “હસતા, રેતા, અથવા બંધાયેલ દાતા ભિક્ષા આપશે તે જ હું લઈશ” આવો નિયમ કરે એ ભાવાભિગ્રહ છે મારા
वे २४५रित्यागनु २१३५ ४ छ.-" खीरदही.” त्या ! ___मन्या -खीरदहि सप्पिमाई-क्षीरदधिसपिरादि मीर, दूध, &ी, धी.
या रसाने तथा गाणमा ५४वेद मन्न पाणीयं पाणभायणं-प्रणीतं पानभोजनम् તથા જેમાં વઘાર લાગેલ હેય એવું ભેજન, પાન, ખજુર, રસ, આદિ તથા
उत्तराध्ययन सूत्र:४