Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३० प्रकारान्तरेण कालवमौदार्यवर्णनम् ३९९ मूलम्-अहवा तेइयाए पोरिसीएं, ऊणाई घासमेसंतो।
चउभौगूणाए वा, एंव कालेण ॐ भवे ॥ २१ ॥ छाया-अथवा तृतीयायां पौरुष्याम् , ऊनायां ग्रासम् एषयतः ।
चतुर्भागोनायां वा, एवं कालेन तु भवेत् ॥२१॥ टीका-'अहवा' इत्यादि
अथवा तृतीयायां पौरुष्याम् ऊनायां, ग्रासम्=आहारम् , एषयता ग्रहीतुमि. च्छतः, कियताभागेन न्यूनायां तृतीयपौरुष्यामित्याशङ्कायामाह-'चउभागूणाए वा' इति । चतुर्भागोनायां-या शब्दात् पश्चादिभागोनायां वा, अयमर्थः-चतुभीगोनायां, तृतीयपौरुष्यां भिक्षाचर्या करिष्यामि, इत्येवमभिग्रहं कृत्वा भिक्षार्थ पर्यटते इति, एवं पञ्चदिभागो न तृतीयपौरुषीविषयाभिग्रहं कृत्वा पर्यटतो वा ___ इसी काल ऊणोदीको मूत्रकार पुनः प्रकारान्तरसे कहते हैं'अहवा' इत्यादि।
अन्वयार्थ-(अहवा-अथवा) अथवा-कुछ भाग न्यून (तड्याए पोरसीए-तृतीयायां पौरुष्याम् ) तृतीय पौरूषीमें (ऊणाइ घासमेसंतो-अनायां ग्रासम् एषयतः) आहारको लेनेके लिये निकले हुए साधुके काल ऊनोदरी होती है। गाथामें कुछ न्यून जो तृतीयपौरुषी कही है सो उसको कितनी न्यून होनी चाहिये इस शंकाके समाधान निमित्त सूत्रकार कहते हैं कि वह (चउभागूणाए वा-चतुर्भागोनायां वा) चतुर्भाग ऊन "वा" शब्दसे पंच आदि भाग ऊन होनी चाहिये। इसका तात्पर्य यह है कि चतुभांग न्यून अथवा पंच आदि भाग न्यून तृतीय पौरुषीमें भिज्ञाचर्या करूँगा। (एव कालेण ऊ भवे-एवं कालेन तु भवेत् ) इस
मा नारी सूत्रा२ शथी १२-१२थी ४ छ-"अहवा" त्याld.
सन्क्याथ-अहवा-अथवा अथवा था। लाम न्यून तइयाए पोरसीएतृतीयायां पौरुष्याम् श्री पौ३षीमा ऊणाइ घासमेसंतो-ऊनायां प्रासम् एषयतः આહારને લેવા માટે નિકળેલા સાધુને કાળ ઉદરી હોય છે. ગાથામાં થોડી ન્યૂન જે ત્રીજી પૌરૂષી કહેલ છે. તે એ એને કેટલી ન્યૂન હોવી જોઈએ. આ शाना समाधान निमित्त सूत्रा२ ४ छ , चउभागूणए वा-चतुर्भागोनायां वा તે ચતુભાંગ ઉન “વા” શબ્દથી પાંચ આદિ ભાગ ઉન હેવી જોઈએ. આનું તાત્પર્ય એ છે કે, ચતુર્ભાગા ન્યૂન અથવા પંચઆદિભાગ ન્યૂન ત્રીજી પૉરૂपीमा मिक्षायर्या रीश. एव कालेण ऊभवे-एवं कालेन तु भवेत् या प्रमाण समिગ્રહ કરીને ભિક્ષા માટે ભ્રમણ કરતા સા કાળ વિષયક અભિગ્રહ હોવાથી
उत्तराध्ययन सूत्र:४