Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३९२
उत्तराध्ययनसूत्रे
प्रकारेण द्रव्येण अमौदर्यं भवति । तु शब्दः पादपूरणे । एतच्च जघन्येन एक सिक्थादि भवति । सिक्थं कणप्रमाणमन्नं 'सिता ' इति भाषामसिद्धम् । एकसिक्थादारभ्य कवलपर्यन्तं न्यूनं प्रासुकमन्नं भुज्यते यत्र तजघन्यमवमौदर्य भवति । द्वात्रिंशत्कवलप्रमाणे आहारे चतुर्विंशतिकवलमात्रं भुज्यते यत्र, तत्प्रमाणप्राप्त पत्रमौदर्यम्, पोडषकवलमात्रं यत्र भुज्यते, तदर्धमवमौदर्यम्, कवलाष्टकादारभ्य सिक्थमात्रपर्यन्तं यत्र भुज्यते तदुत्कृष्टमुत्कृष्टतरम्, उत्कृष्टतममवमौदर्यं भवतीति भावः ।। १५ ।।
क्षेत्रावमौदर्यमाह -
मूलम् - गामे नगरे तह रायहाणि निगमे यं आगरे पछी । खेडे कब्बर्ड दोणमुह पट्टण मडंब बाहे ॥ १६ ॥ आसमंपए विहारे, सन्निवेसे समायघोसे ये । थैलिमेणा खंधारे, सत्थे संवर्द्धकोट्टे यं ॥ १७ ॥ वांडे व स्था, घरेसु वा एवमित्तियं खेत्तं । कैंपइ उ एकमाई, एवं खेत्तर्णे ॐ भैवे ॥ १८ ॥ ग्रामे नगरे तथा राजधानी, निगमे चाकारे पल्ल्याम् । खेटे कर्बट द्रोणमुखपत्तनमडम्बसंबाधे ॥ १६॥
"
चाहिये | ( जहन्ने गसित्थाइ - जघन्येन एक सिक्थादि) एक कणसे लेकर एक कवलग्रास नकका आहार करना यह जघन्य अवमौदर्य है । बत्तीस कवलमात्र आहारमें से चोईस कवलमात्र खाना वह प्रमाणप्राप्त अवमौदर्य है । सोलह कवलमात्रका आहार करना वह अर्ध अवमौदर्य है । आठ कवलसे लेकर एक साथ कणतक खाना वह उत्कृष्ट, उत्कृष्टतर, तथा उत्कृष्टतम अवमौदर्य है ॥ १५ ॥
परिभाष भगवु ले ये जहन्नेणेगसित्थाइ - जघन्येन एकसिक्थादि ये थी લઈ ને એક કાળીયા સુધીના આહાર કરવા આ જઘન્ય અવમૌય છે. બત્રીસ કાળીયાના આહારમાંથી ચાવીસ કળીયા માત્ર ખાવા એ પ્રમાણુ પ્રાપ્ત અવમૌદાય છે. સાળ ઢાળીયાના આહાર કરવા તે અધ અવમૌય છે. આઠકાળીયાથી લઈ ને એક કણ સુધીનું ખાવું તે ઉત્કૃષ્ટ, ઉત્કૃષ્ટતર તથા ઉત્કૃષ્ટતમ અવમૌય છે. ૫૧૫૫ા
उत्तराध्ययन सूत्र : ४