Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३० पक्षान्तरेण मरणकालिकानशनवर्णनम् ३८९ कालाख्यमनशनं प्रतिपद्यते तदनिहारि, मरणानन्तरं तत्कलेवरस्य निहाराभावात् ।
एतच्च प्रकारद्वयं भक्तमत्याख्याने, इङ्गिते, पादपोपगमने च भवति । तथाचोक्तं-स्थानाङ्गसूत्रे--
पाओवगमणे दुविहे पण्णत्ते । तं जहाणीहारिमे चेव, अणीहारिमे चेव, णियमं अपडिकम्मे।
भत्तपच्चक्खाणे दुविहे पण्णत्ते । तं जहा–णीहारिमे चेव, अणीहारिमे चेव, णियमं सपडिकम्मे ॥” ( ठा. ठा. २उ. ४)
इङ्गितमरणेऽपि निर्दारित्वानिर्दारित्वभेदः शास्त्रसंमतः ।
यत्तु-एतच्च निर्दारित्वानिर्दारित्व प्रकारद्वयमपि पादपोपगमनविषयं, तत्पस्ताव एवाऽऽगमेऽस्याभिधानात् , इत्युक्तं श्री शान्तिमूरिणा भावविजयगणिना श्री नेमिचन्द्रेण च, तत्मामादिकम् , उक्तरीत्या स्थानाङ्गभगवतीसूत्राधागमविरोधात् । उक्तागमे तयोः इंगितमरणेपि प्रतिपादनात्
आहारच्छेदश्च द्वयोरपि समः-आहारः-अशनादिस्तस्य छेदः-परित्यागः, आहारछेदः, स तु द्वयोरपि सविचाराविचारयोः सपरिकर्मापरिकर्मणोनिर्झरिणोश्च करता है तो वह अनशन अनिर्झरि है। क्यों कि मरणके अनन्तर उस कलेवरका निर्हार नहीं होता है। निहार एवं अनिर्हार ये दोनों प्रकार भक्तप्रत्याख्यान, इंगित एवं पादपोपगमन, इन तीनोंमें होते हैं। स्थाना. गसूत्र में यही बात कही है
"पाओवगमणे दुविहे पण्णत्ते-तं जहा-णीहारिमेचेव अणीहारिमेचेव णियम अपडिकम्मे । भत्तपच्चक्खाणे दुविहे पण्णत्ते तं जहा-णीहारिमेचेव अणीहारिमेचेव णियमं सपडिकम्मे" इंगित मरणमें भी निर्दारित्व अनिर्झरित्वमें दोनों भेद शास्त्रसंमत है। (आहारच्छेओय दोसुविआहारच्छेदश्चद्वयोरपि) सविचार अविचारमें, सपरिकर्म अपरिकर्ममें, હારી છે. કેમકે, મરણના પછી એ કલેવરને નિહર થતું નથી. નિહર અને અનિહર આ બંને પ્રકાર ભકતપ્રત્યાખ્યાન ઈંગિત અને પાદપપગમન આ ત્રણેમાં હોય છે. સ્થાનાંગસૂત્રમાં પણ આજ વાત કહેલ છે – ___ "पाओवगमणे दुविहे पण्णत्ते-तंजहा-णी हारि मेचेव अणीहारिमेचेव णियम अपडिकम्मे। भत्तपच्चक्खाणे दुविहे पण्णत्ते तंजहा णीहारीमेचेव अणीहारिमेचेव णियमं सपडिकम्मे"
ઈંગિત મરણમાં પણ નિહારિત્વ અનિરહરિત્વમાં બંને ભેદ શાસ मत छ. आहारच्छेओय दोसुवि-आहाच्छेदध द्वयोरपि सविया२ मवियारमा,
उत्तराध्ययन सूत्र :४