Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३० पक्षान्तरेण मरणकालिकानशनवर्णनम् ३८५
पुनद्वैविध्यमेव प्रकारान्तरेणाहमूलम्-अहवा सपरिकेम्मा, अपरिकैम्मा य आहिया ।
नीहारिमनाहारी, आहारच्छेओ ये दोसु वि ॥१३॥ छाया-अथवा सपरिकर्म, अपरिकम चाख्यातम् ।
निर्हारि अनिर्हारि, आहारच्छेदश्च द्वयोरपि ॥ १३ ॥ टीका-'अहवा' इत्यादि
अथवा-मरणकालरूपमनशनं प्रकारान्तरेणपि-द्विविधम् आख्यात-सपरिकम, अपरिकर्मचेति । तत्र स्थानोपवेशन-त्ववर्तनोद्वर्तनादिलक्षणपरिकर्मयुक्तं सपरिकर्म, तत्र स्थानम् उत्थानम् , उत्थापनं वा, उपवेशनं प्रतीतम् , त्वग्वर्तनं-पार्श्वपरिवर्तनम् , उद्वर्तनं-तैलादिनोपमर्दनम् । तद्विपरीतं त्वपरिकर्म । सपरिकर्त द्विविधम्भक्तप्रत्याख्यानमिङ्गितमरणं च । भक्तप्रत्याख्याने स्वपरकृतपरिकर्मणः सद्भावात् । उक्तं च____ अब फिर मरणकालिक अनशनके दूसरे प्रकारके भेद कहते हैं'अहवा' इत्यादि। ___ अन्वयार्थ (अहवा-अथवा) अथवा मरणकालरूप अनशन फिर भी दो प्रकारका होता है। (सपरिकम्मा अपरिकम्मा य आहियासपरिकर्म अपरिकर्मचाख्यातम् ) सपरिकर्म१ और अपरिकर्म२ जिस अनशनमें उठता बैठता हो, करवट बदलता हो तैलादिकसे मालिश करना हो यह सपरिकर्म अनशन है। जिसमें यह सब न हो यह अपरिकर्म है। सपरिकर्म अनशन भक्तप्रत्याख्यान एवं इंगितमरण इस प्रकार दो तरहका है। भक्तप्रत्याख्यानमें अपने आप तथा दूसरोंसे भी शारीरिक सेवा आदि कराया जाता है कहा भी हैडवे पछी भरघुन अनशनना मी ४२॥ ४९ -"जासा' त्याह
स-याथ-अहवा-अथवा अथ। भ२५४॥ ३५ अनशन में प्रारनi डाय छे. सपरिकम्मा अपरिकम्मा य आहिया-सपरिकर्म अपरिकर्म चाख्यातम् સપરિકર્મ અને અપરિકમ જે અનશનમાં ઉઠવું બેસવું થાય છે, કરવટ બદલી શકાય છે, તેલ આદિથી માલીશ કરાય છે, આ સપરિકમે અનશન છે. જેમાં આ સઘળું ન કરી શકાય તે અપરિકમે છે. સપરિકર્મ અનશન ભકતપ્રત્યા
ખ્યાન અને ઇગિત મરણ આ પ્રમાણે બે પ્રકારનું છે. ભકતપ્રત્યાખ્યાનમાં પિતાની જાતે તથા બીજાઓથી પણ શારીરિક સેવા આદિ કરાવી શકાય છે.
उ०४९
उत्तराध्ययन सूत्र : ४