Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
३८६
उत्तराध्ययनसूने " भत्तपरिन्नाणसणं, तिचउविहाहारनिप्फन्न ।
सप्पडिकम्मं नियमा, जहा समाही विणिदिळं ॥ १॥" इति । छाया-भक्त परिज्ञानशनं, त्रिचतुर्विधाहारनिष्पन्नम् ।।
सप्रतिकर्म नियमात् , यथासमाधि विनिर्दिष्टम् ॥१॥ इङ्गितमरणे तु स्वयंकृतस्यैव परिकर्मणः सत्त्वात् , इङ्गितमरणमेव इङ्गिनीमरणमुच्यते । अपरिकम तु पादपोपगमनं, तत्र सर्वथा परिकर्माभावात् । पादपोपगमने नियमतो निष्परिकम निश्चलनं च । तथाहि-येनासनेन स्थितः स यावज्जीवमपि तेनैवासनेन तिष्ठति ।
यद्वा-परिकर्म संलेखना, सा यात्रास्ति तत् सपरिकर्म, तद्विपरीतं स्वपरिकर्म । तत्र च व्याघाताभावे भक्तपत्याख्यानादि त्रयमपि जिनवचनमर्मज्ञो गीतार्थ संलेखनापूर्वकमेव करोति, अन्यथाऽऽर्तध्यानसंभवात् उक्तं च --
" भत्तपरिन्नाणसणं तिचउविहाहारनिष्फन्न ।
सप्पडिकम्मं नियमा जहा समाही विणिदि ॥" इंगत मरणमें साधु अपने आप ही समस्त शारीरिक क्रियाएँ करता है। दूसरोंसे कुछ नहीं कराता है । इंगित मरणका दूसरा नाम इंगिनी मरण भी है। पादपोपगमन अपरिकर्म मरण है। जिस आसनसे यह अनशन धारण किया जाता है वही आसन यावज्जीव इसमें रहता है। अथवा परिकमका अर्थ संलेखना है यह संलेखना जहां होती है वह परिकर्म है
और इससे विपरीत अपरिकर्म है। सुखसमाधि अवस्थामें जिन वचन मर्मज्ञ गीतार्थ साधु भक्तप्रत्याख्यान आदि तीनों मरणोंको संलेखनापूर्वक ही धारण करता है । अन्यथा आर्तध्यान होनेकी संभावना रहती है। कहा भी है
" भत्तपरित्राणसणं तिचउविहाहारनिष्फन्नं । ___ सप्पडिकम्मं नियमा जहा समाही विणिदिई ॥"
ઈબિત મરણમાં સાધુ પિતે પિતાની જાતે જ સઘળી શારીરિક ક્રિયાઓ કરે છે. બીજાઓથી કાંઈ પણ કરાવતાં નથી. ઇગિત મરણનું બીજું નામ ઇગિની મરણ પણ છે. પાદપોપગમન અપરિકમાં મરણ છે. જે આસનથી આ અનશન ધારણ કરવામાં આવે છે. એજ આસનજ માવજીવ તેમાં રહે છે. અથવા પરિકમનો અર્થ સંલેખના છે. આ સ લેખના જ્યાં થાય છે તે પરિકમ છે. અને તેનાથી વિપરીત અપરિકર્મ છે. સુખ સમાધિ અવસ્થામાં જીન વચન મર્મજ્ઞ ગીતાર્થ સાધુ ભકતપ્રત્યાખ્યાન આદિ ત્રણે મરણેને સંલેખના પૂર્વક જ ધારણ કરે છે, અન્યથા આર્તધ્યાન થવાની સંભાવના રહે છે. કહ્યું પણ છે
उत्तराध्ययन सूत्र:४