Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसूत्रे स्यापि वा, द्विविधं भवति, इत्वरिकं मरणकालं च । इत्वरे-गमनशीले स्तोके काले भवम् इत्वरिकम् , यद्वा-इत्वरः-स्तोका, कालो यत्रास्ति तदित्वरिकं स्वल्पकालवति, नियतकालावधिकमित्यर्थः, तथा-मरणकालं-मरणावसानः कालो यस्य तत्तथा, यावज्जीवमित्यर्थः । इह मध्यमपदलोपी समासः । च शब्दः समुच्चयार्थकः । __तत्र-इत्वारिकं सावकाङ्क्षया अवकाङ्क्षया-नमस्कारसहित-पौरुष्याचारभ्य षण्मासावधि त्रिविधचतुर्विधाहारपरित्यागरूपया-सह वर्तत इति तथा भवति । द्वित्तीय-मरगकालं तु निराकासम्-आकाङ्क्षया निष्क्रान्तं भवति, तद्भवे भोजनेच्छाया अभावात् । 'इत्तरिय' इत्यत्रानुस्वारलोपः, 'मरणकाला' इत्यादी स्त्रीलिङ्गनिर्देशश्च आपत्वात् ।। ९॥ मूलम्-जो सो इत्तरियतवो, सो समासेण छविहो ।
सेढितवो पैयरतवो, घणो य तह हाई वैग्गो ये ॥१०॥ छाया-यत् तद् इत्वरिकं तपः, तत् समासेन पविधम् ।
श्रेणितपः प्रतरतपः, घनश्च तथा भवति वर्गश्च ॥ १०॥ शन तप दो प्रकारका होता है (इत्तरियं-इत्वरिकम् ) जो नियमित समय तक त्रिविध या चतुर्विध आहारका परित्याग कर दिया जाता है वह इत्वरिक अनशन तप है। तथा (मरणकालाय-मरणकालाम् ) मरणकालपर्यन्त त्रिविध या चतुर्विध आहारका परित्याग कर देना इसका नाम जावजीव अनशन है। यह (इत्तरिय सावकंखा-इत्वरिकं सावकांक्षम् ) इत्वरिकनमोकारसी-पोरसीसे लेकर छह महीने पर्यन्त त्रिविध चतुर्विध आहारका परित्याग करनेरूप अकांक्षासे युक्त है, तथा (विइज्जिया निरवकंस्खा-द्वितीयं निराकांक्षम् ) दूसरा जीवन पर्यन्त त्रिविध चतुर्विध आहारके परित्यागरूप होता है ॥९॥ प्रा२नु डाय छे. इत्तरियं-इत्वरिकम् न्मभु नछी ४२६॥ समय सुधा विविध, અથવા ચતુવિધ આહારને પરિત્યાગ કરી દેવાય છે એનું નામ ઇરિક અનशन त५ छ. तथा मरणकालाय-मरणकालम् भ२५४४१७ पर्यत विविध अथवा ચતુર્વિધ આહારને પરિત્યાગ કર આનું નામ જાવ જીવ અનશન તપ છે. से इत्तरिय सावकंखा-इत्वरिक सावकांक्षम् प२ि४-नभ।।२सी पारसीथी बन છ મહિના પર્યત ત્રિવિધ ચતુર્વિધ આહારને પરિત્યાગ કરવા રૂપ આકાંક્ષાથી युत छ. तथा विइज्जिया निरकंखा-द्वितियं निराकांक्षम् मान्नु न ५य त ત્રિવિધ ચતુવિધ આહારના પરિત્યાગ રૂપ હોય છે. જે ૯
उत्तराध्ययन सूत्र:४