Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३७४
उत्तराध्ययनसूत्रे णेन कर्मक्षपणहेतुत्वात् । अभ्यन्तरं तु तद्भिन्नं, चित्तनिरोधप्राधान्येन कर्मक्षपणहेतुत्वात् । बाह्य-पविधं-पट्प्रकारकमुक्तं तीर्थकरैरिति । एवम् ईदृशम् षड्विधमाभ्यन्तरं तपः ॥ ७॥
तत्र यथाबाह्यषडविधं, तथाऽऽह-- मूलम्-अणसणमूणोयरिया, भिक्खायरिया ये रसपरिच्चाओ।
कायकिलेसो संलीणया ये बंज्झो तेवो होई ॥८॥ छाया--अनशनमूनोदरिका, भिक्षाचर्या च रसपरित्यागः ।
कायक्लेशः सलीनता च, बाह्यं तपो भवति ॥ ८॥ टीका-'अणसणम्' इत्यादि
अनशनम् आहारत्यागः, एकस्मादुपवासादारभ्यषामासिकपर्यन्तम् १ । उनोकहते हैं-'सो तवो' इत्यादि।
अन्वयार्थ-(सो तवो दुविहो वुत्तो बाहिरभिन्तरो तहा-तत् तपः द्विविधं उक्तं बाह्यम् आभ्यन्तरं तथा) वह तप दो प्रकारका कहा है एक बाह्य तथा दूसरा आभ्यन्तर (बाहिरो छविहो वुत्तो एवमभितरो तवोबाह्यं षड़िवधं उक्तं एवं आभ्यन्तरं तपः) बाह्य तप छह प्रकारका तथा आभ्यन्तर तप छह प्रकारका है । तात्पर्य यह है कि बाह्य शरीरके परिशोषण द्वारा कर्मों के क्षयका हेतु बाह्य तप तथा चित्त निरोधकी प्रधानता द्वारा कर्मोंके क्षयका हेतु आभ्यन्तर तप माना गया है ॥७॥
अब छह प्रकारके बाह्य तपको कहते हैं-'अणसण०' इत्यादि ।
अन्वयार्थ-(अणसणं-अनशनम् ) एक उपवाससे लेकर छह महिने पर्यन्त त्रिविध या चतुर्विध आहारका परित्याग करना इसका छ छ.--" सो तवो" त्याहि.
स-यार्थ--सो तवो दुविहो वुत्तो बाहिरभितरो तहा-तत् तपः द्विविध उक्तं बाह्यम् आभ्यन्तरं तथा से त५ मे रन डेत छ. मे माह मने भी मान्यत२ बाहिरो छव्विहो वुत्तो एवमभितरो तवो-बाह्यं षडूविधं उक्तं एवं आभ्यंतरं તા: બાહ્ય તપ છ પ્રકારનાં તથા આત્યંતર તપ પણ છ પ્રકારનાં છે. તાત્પર્ય એ છે કે, બાહ્ય શરીરના પરિશેષણ દ્વારા કર્મોનો ક્ષયનો હેતુ બાહ્યત૫ તથા ચિત્ત નિરાધની પ્રધાનતાદ્વારા કર્મોના ક્ષયને હેતુ આત્યંતર તપ માનવામાં આવેલ છે.
छ प्रा२ना माह्य तपने ४ ---"अणसण" त्याह!
मन्वयार्थ --अणसणं-अनशनम् मे मपपासथी ने छ भडिना પત ત્રિવિધ કે ચતુવિધ આહારને પરિત્યાગ કરે આનું નામ અનશન છે
उत्तराध्ययन सूत्र :४